Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
५१८
म्यायविनिश्चयविवरणे
[ १२११५८
'धर्मिणोऽपि तत्वम् ? स्वयमन्यत्र समवायादिति चेत्; न; परमाण्वात्मादेस्तदभावात् । स्वस्मिन्नन्यस्य समवायादिति चेत्; न; सत्तावदिति निदर्शनस्य साधनवैकल्यापत्तेः सत्तायामन्यस्य तदभावात् । समवायस्य तेन सम्बन्धादिति चत्; न; सम्बन्धान्तरात् तदभा बातू, अनवस्थापत्तेः । 'स्वतस्तद्भावस्तु प्रागभावेनापि किन्न स्यात् ? तत्र सन्नपि सम्बन्ध प्रत्ययं ५ न जनयतीति व्याघातात् । तन्न सविशेषणमप्यकारणवत्त्वम् तत्र लिङ्गम्, व्यभिचारात् ।
भवतु विनाशकारणापरिज्ञानं नित्यत्वे लिङ्गम् । विनाशकारणं हि कस्यचित् समवायिकारणविनाशः घटादिनाशात् तद्रूपादिनाशोपलब्धेः असमवायिकारणविनाशश्च कस्यचित् कपालादिसंयोगनाशात् घटादिनाशप्रतिपत्ते, नापरमनुपलम्भात् । न च परमाण्वास्मादेः समवायिकारणम् ; निरवयवत्वात् । अत एव नाऽसमवायिकारणम् ; समवायिकारण१० संयोगस्य तस्वात् । न चासतो विनाश इति सिद्धं विनाशकारणापरिज्ञानम्ः । सूत्रञ्चैतत्
I
" अविद्या च " [वैशे० ४।१।५] इत्यविद्यापदेन विनाशकारणापरिज्ञनास्य प्रतिपादनात् । अत्र प्रयोगः नित्याः परमाण्वादयः अपरिज्ञातविनाशकारणत्वात् सत्तावदिति चेत्; न; अस्यापि प्रागभावेनैव व्यभिचारात् न हि तत्रापि विनाशकारणं समवाय्यादिकारण विनाशः, तत्कारणस्यैवानुत्पत्तिमत्त्वेनासम्भवात् । समवायित्वविशेषणस्य च पूर्ववत् प्रतिक्षेपात् । नन्वेवं १५ विनाशाभावात् कथं तस्यानित्यत्वमिति चेत् ? अयमपि परस्यैव दोषो य एवमिच्छति । न दोषो विनाशाभावेप्यन्तवत्वेन तस्यानित्यत्वात्, अन्तवान् हि प्रागभावः कार्यान्तरस्यैव तस्य प्रतीतेरिति चेत्; कथं कार्यस्य तदन्तत्वम् ? तदभावरूपत्वादिति चेत्; तदेव तर्हि तस्य नाश इति कथं ' तदभावः । तत्प्रच्छादनादिति चेत् ; न तस्य प्रतिषिद्धत्वात् । तनेदमपि तत्र लिङ्गम् । लिङ्गान्तरमप्येवमुपन्यस्य प्रत्यसितव्यम् । तन्नानुमानादपि प्रतिपत्तिर्नित्यस्य ।
नाप्युपमानात तस्य प्रमाणान्तरप्रतीते वस्तुनि संज्ञासंज्ञिसम्बन्धप्रतिपत्तित्वात् । प्रमाणान्तरेण च नित्यस्याप्रतिपन्नत्वात् 'तदिदं नित्यम्' इति तत्सम्बन्धप्रतिपत्ते दुरुपपादत्वात् । आगमस्य तु नात्र प्रामाण्यम्; प्रत्यक्षादिप्रत्यनीकत्वात् । तन्न नित्यं नाम किश्चित, यदेकमेव प्रतीयमानमात्मन्यनेकरूपतां प्रतिकुर्वीत । ततो " युक्तमेकानेकस्य प्रमाणसिद्धत्वादनेकान्तत्वमिति ।
२०
२५
"
तथा समविषमाकारस्यापि । नहि तत्रापि कश्चिद्विरोधः; प्रामाण्यस्य तद्ग्रहणपरिणामस्याप्रतिवेदनात् । ततो व्यवस्थितम् - व्यवसायात्मकं विशदं द्रव्यपर्यायसामान्यविशेषार्थामवेदनं प्रत्यक्षमिति ।
किमनेन तल्लक्षणेन " प्रत्यक्षं कल्पनापोढमभ्रान्तम्" [ न्यायबि० १ । ४ ]
१ "परमाण्वात्मादयो नित्याः समवायित्वे सत्यकारणवस्वात्सत्तावत्" - ता० टी० । २खतस्माद्भाव-आ०, ब०, प० । ३ प्रागभावेऽपि आ०, ब०, प० । ४ - णविशेषनाशः आ०, ब०, प० । ५ -दयो न परि-आ०, ब०, प० । ६ ‘“प्रागभावस्य " - ता० दि० । ७ कार्यमेव । ८ प्रागभाव विनाशः कथमभावात्मकः ? ९–त्मन्यरूता० । ११ युक्तमेवानेक-आ०, ब०, प० ।

Page Navigation
1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618