Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
म्यायांवनिश्चयविवरणे
શિ૧૭ देरनिवारणात् , तथा च तत्सम्बन्धोऽपि समवाय एवेति न संयोगस्यावकाशः कश्चित् ।
का चेयमुत्पत्तिर्यस्याः सम्बन्धाभिन्नकालत्वम् ? प्रागसतः शरीरस्यात्मलाभ एवाभावविलक्षण इति चेत् ; न; तस्य द्रव्यादिष्वनन्तर्भावे सप्तमस्य पदार्थस्य प्रसङ्गात् । अन्तर्भावोऽपि
न सामान्यादित्रयतया; तस्य नित्यत्वेनानुत्पत्तिरूपत्वात् । नापि गुणकर्मत्वेन; शरीरस्य द्रव्य५ त्वोपगमात् । द्रव्यत्वेनैवेति चेत् ; कुतस्तस्य तत्त्वम् ? स्वत एवेति चेत् ; न; द्रव्यत्वकल्पना
वैफल्योपनिपातात् द्रव्यत्वसम्बन्धादिति चेत्, न; सम्बन्धाधीनस्य स्वभावस्यातात्त्विकत्वात् स्फटिकोपरागवत् । संयोगायत्तमेव स्वरूपमतात्त्विकं न समवायाधीनमिति चेत् ;न; तादात्म्याभावस्योभयत्राविशेषात् । ततो वस्तुतः सप्तम एव पदार्थ इति दुस्तरो व्याघातः परस्य । तन्न
प्रागसत आत्मलाभ उत्पादः । तर्हि भवतु सत्तासम्बन्धः कारणसम्बन्धो वा स इति चेत् ; कथ१० मेवमुत्पादसम्बन्धयोरभिन्नकालत्वं तस्य भेदनिष्ठत्वात् ? सम्बन्धस्यैवोत्पादत्वे च भेदासम्भवात् ।
तन्नाभिन्नकालत्वमयुतसिद्धिः । अभिन्नस्वभावत्वमिति चेत् ; सिद्धस्तर्हि तादात्म्यपरिणाम एव समवायः, तत्रैव सति तत्स्वभावत्वोपपत्तेरिति न साध्यवैकल्यं निदर्शनस्य । ___नापि साधनवैकल्यम् ; निर्बाधतादाम्यप्रत्ययविषयत्वस्य शास्त्रकारहृदयगतस्य साधन
स्य दार्शन्तिकवत् तत्रापि भावात् । ततो युक्तमेव तत्-'सर्वभेदप्रभेदात्मकं सत्, निरवद्यता१५ दात्म्यप्रत्ययविषयत्वात् , स्वाङ्गप्रत्यङ्गात्मकशरीरवत्' इति । सद्रूपाव्यतिरेके कथं भेदप्रभेदी
भावानामिति चेत् ? न; तेथात्वेनापि प्रतिभासात् । नहि सद्रूपतयैव भावाः प्रत्यवभासन्ते सद्रपेणेव समविषमपरिणामाधिष्ठानभेदप्रभेदरूपेणापि परिस्फुटज्ञानवपुषि तेषां निरपवादतया प्रत्यवभासनात् , निरवद्यप्रतिभासोपाध्यायत्वाच्च भावतत्त्वप्रतिष्ठायाः । सदाह
तत्र भावाः समाः केचिन्नापरे चरणादिवत् । इति । ___ तत्र तस्मिन्नुक्तरूपसद्रपे सति भावा जीवादयः समाः परस्परं समानपरिणामरूपा नाभेदिनः । तथा च दुराग्नातमेतत्
"एको देवः सर्वभूतेषु गूढः सवव्यापी सर्वभूतान्तरात्मा"[श्वेता०६।११]इति । जीवानां प्रतिशरीरं सदृशपरिणामाधिष्ठानतया भेदिनामेव प्रतिभासनामाभेदिनाम् । उपा
धिभेदादेव तत्र भेदप्रतिभासो न स्वरूपभेदादिति चेत् ; न; सर्वाभेदवादिनामुपाधिभेद. २५ स्यापि वस्तुवृत्तेनाभावात् । सोऽपि परोपाधिभेदोपनीतात् तत्प्रतिभासादेव न तत्त्वत इति चेत् ;
न; अनवस्थादोषात् । नचापरापरापरिमितोपाधिभेदप्रतिभासा युगपदनुभव॑पारिजातशीतलच्छायामण्डलपिण्डीभूताः प्रत्यवलोक्यन्ते येनैवं तत्त्वस्थितिं प्रति विस्रब्धबुद्धयः सुखमध्यासीमहि । वस्तुतश्चोपाधिभेदव्यवस्थापने न प्रतिभासभेदादन्यनिबन्धनम् । अतस्तत एव युग
१ “सामान्य" -ता० टि०। २ भेदप्रभेदरूपेणापि। ३ उपाधिभेदोऽपि । ४-वपरिज्ञात-आ०,40, प०। ५ "विश्वस्तधियः, समौ विसम्मविश्वासी इत्यमरः। विस्रब्धविस्रम्भशब्दावेकधातुसमुत्पन्नौ"-ता. टि.। ६-दन्यनि- भा०, ब०, प० ।

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618