Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
म्यायविनिश्चयविवरणे
। १।१५६
मिति तस्याशरीरत्वादेकावयवमात्रभव तदपि प्रतीतिविरुद्धं प्राप्नुयात् । स्वत एव पाण्यादेः शरीरत्वं नैकशरीरानुगमनादिति चे ; द्रव्यादेः सत्त्वमपि तथैव किन्न स्यात् ? सत्त्वबहुत्वापत्तेरिति चेत् ; शरीरबहुत्वापत्तेरितरदपि न भवेत् ।
ननु शरीरं नाम कणादस्य परम्परया परमाणुकार्यम् , परमाणुभ्यां हि संयोगसहा. ५ याभ्यां व्यणुकम् , ब्यणुकाभ्याञ्च चतुरणुकमुत्पद्यते, यावदन्त्यावयवि शरीरमिति तन्मत. प्रसिद्धः। परमाणवश्च नित्याः ते च यदि प्रवृत्तिस्वभावाः; सर्वदा तत्कार्याणामुत्पत्तिरेव नोपरमः । निवृत्तिस्वभावत्वे नोत्पत्तिः । उभयस्वभावत्वं तु विरोधादसम्भाव्यम् । अनुभय. स्वभावत्वे तु निमित्तवशात् प्रवृत्तिनिवृत्त्योरभ्युपगम्यमानयोरदृष्टादेनिमित्तस्य नित्यसन्निधानात्
नित्यप्रवृत्तिप्रसङ्गः । अतत्रत्वेऽप्यदृष्टादेः ; नित्याप्रवृत्तिप्रसङ्गात् । तस्मादनुपपन्नः परमाणूनां १० कारणभाव इति कथं तद्व्यणुकादिरन्त्यावयविपर्यन्तः कार्यप्रबन्धो यस्य स्वावयवभेदाभेद
परिचिन्तया परिक्लिश्नीम इति चेत् ; न ; सद्रूपस्याप्यौपनिषदस्यैवमसम्भवात् । तदपि यदि प्रवृत्तिस्वभावम् ; सृष्टिरेव सर्वदा जगत इति कथं प्रलयो महाप्रलयो वा ? निवृत्तिस्वभावं चेत; सर्गाभावात् कथं जगत्प्रपञ्चप्रतिभास: ? तदुभयस्वभावत्वं पुनस्तत्रापि निष्कलैकस्वभावे
विरोधादेवासम्भाव्यम् । अनुभयस्वभावञ्चेत् ततोऽपि कथं जगदुत्पत्तिस्थितिविपत्तयो यत १५ इति ? निमित्तवशादेव तस्य प्रवृत्तिनिवृत्तिर्वा न स्वत इति चेत ; तदपि निमित्तं यदि
नित्यमव्यतिरिक्तञ्च ततः ; किमभ्यधिकमभिहितम् ? व्यतिरिक्तञ्चेत् ; कथमद्वैतम् तत्त्वम्? अपि च प्रवृत्तिनिवृत्योरन्यतरैव तस्यापि स्वभावो नोभयम , विरोधाविशेषादिति सम एव दोष:-प्रवृत्तिस्वभावत्वे सर्ग एव जगतः, निवृत्तिस्वभावत्वे च न प्रपञ्चप्रतिभास इति ।
तस्याप्यनुभयस्वभावस्य निमित्तवशात् प्रवृत्तिनिवृत्तिपरिकल्पनायाम : अयमेव प्रसङ्गोऽनवस्था२० पत्तिश्च । तन्न तन्नित्यमनित्यमपि ।
ब्रह्मणश्चेन्न तत्कार्यं जगद्ब्रह्मकृतं कथम् ? कार्य चेत् नित्यकार्यस्य कदाचिद्भवनं कथम् ? ॥ ११७० ॥ सर्गप्रलययोर्येन कादाचित्कत्वमुच्यताम् । ... कादाचित्कनिमित्ताञ्चेत् तत्कादाचित्ककल्पनम् ॥ ११७१ ।। तत्राप्येवं प्रसङ्गे किन्नानवस्थितिरापतेत् । अनादेस्तत्प्रबन्धस्य न चेदोषोऽनवस्थितिः ॥११७२॥ क्रमे सति प्रबन्धः स्यादक्रमाच क्रमः कथम् ? । अक्रमं च मतं ब्रह्म कूटस्थं यत्तदिष्यते ॥११७३॥
१ शरीरमपि। २ परिक्षेम आ०, ब०,५०।३ -यो नियतः आ०, ब०, ५०। ४ प्रवृत्तेर्निवआ०, ब०,१०।

Page Navigation
1 ... 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618