Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
४९०
भ्यायविनिश्चयविवरणे
[१।१४१ यस्यापि क्षणिकं ज्ञानं तस्यासन्नादिभेदतः ॥१३९॥
प्रतिभासभिदां धत्तेऽसकृत्सिद्धं स्वलक्षणम् । इति ।
तात्पर्यमत्र-संशयादिभयादनेकान्तं परित्यजतो ज्ञानम् आसन्नादिविषयमेकमनेकार्थम्, प्रत्यर्थनियतं वा भवेत् ? तत्रादाविदम्-'अत्र च अपिशब्दो भिन्नप्रक्रमत्वात् तस्येत्यस्यानन्तरं ५ द्रष्टव्यः । तदयमर्थः- यस्य सौगतस्य क्षणिकं ज्ञानं तस्यापि न केवलं जैनस्य प्रति.
भासभिदां वस्तुभूतमाकारभेदं तज्ज्ञानं धत्ते। कुतः १ आसन्न आविर्यस्यासनतरादः तद्विषयस्य तस्य भेदस्तमाश्रित्य तत् इति । आसन्ने हि तद्विशदं विशदतरमासन्नतरे 'विशदतम चासन्नतमे इति । भवत्वेवमिति चेदाह- असकृदनेकवारं सिद्धं यनिश्चित प्राक् स्वलक्ष.
णम् अन्यत्रापि योज्यम् , तदपि प्रतिभासभिदा धत्ते, निर्दोषप्रतिपत्तिविषये तत्रापि संशयादेः १० तज्ज्ञानवदनवतायत् । द्वितीयेऽप्याह
विलक्षणार्थविज्ञाने स्थूलमेकं स्खलक्षणम् ॥१४०॥
तथा ज्ञानं तथाकारमनाकारनिरीक्षणे । इति ।
अर्थस्यासनादेः विज्ञानम् अर्थविज्ञानं विलक्षणं च तत्परीक्षाबलेन प्रतिपरमाणु भिन्नमर्थविज्ञानं च तस्मिन्नपि, अपिशब्दस्यात्रापि योजनात् । स्थूलं नानावयवसाधारणम् १५ एकम् अवयवैः कथश्चिदव्यतिरिक्त स्वलक्षणं चेतनाचेतनलक्षणं प्रतिभातीति शेषः । कुत
एतत् १ तथा तेन स्थूलमेकमिति प्रकारेण ज्ञानमनुभवो यत इति । ततोऽनुभवविरुद्धं प्रत्यर्थनियतज्ञानकल्पनं परस्येति भावः । तथा ज्ञानेऽपि कस्मान्न तद्वाह्यं विलक्षणमेव भवतीति चेत् ?
आह-तथाऽऽकारं विलक्षणाकारं स्खलक्षणं भवति। कदा ? अनाकारनिरीक्षणे सति निर्विकल्पदर्शनेन स्थूलैकविज्ञाने। न हि अतज्ज्ञानात तत्सिद्धिः। ततोऽपि तत्सिद्धी दूषणमाह__अन्यथार्थात्मनोस्तत्त्वं मिथ्याकारैकलक्षणम् ॥१४१॥ इति ।
अन्यथा अन्येन स्थूलज्ञानात् सूक्ष्मसिद्धिप्रकारेण अर्थात्मनोः विषयविषयिणोस्तत्त्वं क्षणक्षयनैरंश्यनानात्वादिकं मिथ्या वितथं किं तर्हि स्यात् ? आकारेषु प्रामारामादिप्रपन्च. रूपेष्वेकमनुगतं लक्षणं स्वरूपं यस्य तत् आकारैकलक्षणं परब्रह्म तत्तत्त्वमिति सम्बन्धः । एवं मन्यते
वनादौ स्थूलसंवित्ते/दा यत्तत्त्वतो यथा । घटादावपि तद्बुद्धिस्तदायत्तैव कल्प्यते ॥११४८॥ तथा तरङ्गचन्द्रेषु भेदबुद्धेरिव त्वया । परस्या अपि तद्बुद्धेरेकाधीनत्वमुच्यताम् ॥११४९॥ इति ।
तद्विशद -आ०, ब०,५०। २ एकमवयवम् आ०, ब०, १०।३-त्मनस्तत्त्वं आ०, ब०,५०। ४ परं ब्रह्म ०, ब०,५०।

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618