Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
૧૮૮
न्यायविनिश्चयविवरण
[१११३८ नुबन्धित्वाविशेषादिति चेत् ; किमिदं तस्य तन्मात्रानुबन्धित्वम् ? न सहभावनियमः; पश्चादेव भावात् । स्वकालेऽवश्यम्भाव इति चेत् ; न; कार्यहेतोरपि तद्धेतुत्वप्रसङ्गात् । न हि तस्मिन्नपि सति स्वकालेनावश्यम्भावः कारणस्य, कार्यहेतोरेवाभावप्रसङ्गात् । तदीयतेः स तस्य नेति
चेत् ; माभूत् तथापि तन्मात्रानुबन्धिनस्तस्य प्रत्यायने नैरपेक्ष्यस्य कृतकत्वादिसाधर्म्यस्याविशे५ षात्, तथा चैकः स्वभावहेतुः स्यानापरः, अनुपलब्धेरपि तद्विशेपत्वेनाभ्यनुज्ञानात् । ततो
यथा तत्साधम्र्येऽपि कार्यस्य ततो भेद एव साध्यादर्थान्तरत्वात् तथा कारणस्यापि । ततो निरोकृतमेतत--
"हेतुना यः समर्थेन कार्योत्पादोऽनुमीयते । अर्थान्तरानपेक्षत्वात् स स्वभावोऽनुवर्णितः ॥” [प्र०वा० ३।६] इति ।
एवं सति सङ्ख्याव्याघात इति चेत् ; भवतु परस्यैवायं दोपः । न दोषः,तस्य स्वभा. वान्तर्भावाभावेऽपि कार्यहेतावन्तर्भावात् , कारणमप्यवश्यम्भावि कार्य कार्यान्न विशिष्यते इत्यभ्युपगमादिति चेत् , एवमपि कार्यमेवैको हेतुर्भवेत् स्वभावस्यावश्यम्भाविसाध्यस्यैव तत्कार्यतापत्तेः । तदभेदे कथं तत्कार्यतेति चेत् ?साधनता कथम् ?भेदकल्पनाचेत् ;न; तत एव तत्का.
यत्वस्याप्युपपत्तेः । तादात्म्यादेव गमकत्वे किं तत्कार्यत्वेनेति चेत् ? न; तत एव गमकत्वे कि १५ तादात्म्येनेत्यप्युपनिपातात, प्रत्युत तत्कार्यत्वमेवात्रोपपन्नकल्पनम् , साध्यसाधनभावभेदानुकूल.
त्वात्, न तादात्म्यं विपर्ययात् । तन्नायमत्र परिहार इति लिङ्गसङ्खमविरोधि चतुर्थमेव तस्लिङ्गमिति कथं न परस्यायं दोषः ? निगमयन्नाह
तदेवं सकलाकारं तत्स्वभावैरपोद्धृतः। निर्विकल्पं विकल्पेन नीतं तत्त्वानुसारिणा ॥१३७॥
समानाधारसामान्यविशेषणविशेष्यताम् । इति ।
तत् उक्तलक्षणं स्खलक्षणम् एवम् अनेन प्रकारेण सकलाः सम्पूर्णाः आकाराः गुणपर्यायलक्षणा यस्य तत् सकलाकारम् । कैस्तत्तथेत्याह--तस्यैव स्वभावाः स्वधर्माः तैरेव नान्यदीयैः । अस्तु तैस्तत्र समवेतैस्तत्तथेति चेत् ; आह-- निर्विकल्पम् तेभ्यस्तस्य पृथक्त्वं विकल्पः तस्मानिष्क्रान्तम् । कथश्चित्तदव्यतिरिक्तं तथैव प्रतीतिभावादिति भावः । यदि वा , येमात्मानमाश्रित्य भेदो यच्चाश्रित्याभेद इति यो विकल्पः. सौगतादेः तस्मान्निष्क्रान्तम् । प्रत्यक्षतः तत्रात्मभेदस्याप्रतिपत्तौ तथा विकल्पस्यानुपपत्तेः । यदैवं कथं तत्र सामानाधि. करण्यादिकं तस्य भेदोपाश्रयत्वादिति चेत् ? न ; तैरेव तत्स्वभावैः नयबुद्ध्या पृथक्कृतैः तदुपपत्तेः । तदाह-तत्स्वभावैरपोधृतैः परस्परतो निष्कृष्टैः । केन ? विकल्पेन
तदायत्ते खत-आ०, ब०, ५०।२-यत्वापत्तेः आ०, ब०, ५०।३ -क्षणमनेन आ०, ब०, ५० ४ कैस्तथे -आ०, ब०, प० । ५ “यदि स भेदः सामान्यविशेषयोः यमात्मानमाश्रित्य सामान्यं विशेष इति तेनात्मना भेदस्तदा व्यतिरेक एव ..."-प्र. वा० स्थवृ०३। १८०। ६ यथैवं आ०, ब०, प० ।

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618