Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
१॥१४९]
प्रथमः प्रत्यक्षप्रस्ताव 'तेन तदुपपत्तेः । कथं तस्यापि विशेषेणैकत्वं विलक्षणत्वादिति चेत् ? कथं रूपेण संस्थानस्य तदविशेषात् ? मा भून् , संस्थानस्यैवाभावादिति चेत ; न ; दर्शनात् । न हि पश्यन्नय दैर्ध्यस्थौल्यादिकं न पश्यति, तदपह्नवे रूपदर्शनेऽपि तदापत्तेरन्धकल्पं जगद्भवेत् । रूपमेव संस्थानम् , सत्येव तदुपलम्भे तस्य दर्शनात् नापरमिति चेत् ; न ; तत एव रूपस्यापि संस्थानादन्यस्याभावप्रसङ्गात् । दूरविरलकेशादौ केवलस्यापि रूपस्य दर्शनमिति चेत् ; न ; ५ समन्धकारादौ केवलस्यापि मयूरादिसंस्थानस्योपलम्भात् । संस्थानमेव तन्न भवति यथादृष्टस्याप्राप्तः, तस्यैव संस्थानत्वे प्राप्तिरपि स्यात् , न चैवम् , स्पष्टस्यैव प्राप्तेः । न च तयोरेकत्वं प्रतिभासभेदेन भेदस्यैवोपपत्तेः, तस्माद् भ्रान्तमेव तदर्शनम् विसंवादादिति चेत् ; न ; अस्पष्टतायामेव विसंवादात् , न संस्थाने । तदव्यतिरेकात् तत्रापि विसंवाद एवेति चेत् ; न; एकान्ततस्तदभावात् , अन्यथा ह्यस्पष्टमित्येव स्यात् प्रतिभासो न स्थूलमिति । कथं १० वा तत्संस्थानस्यावस्तुत्वे लिङ्गत्वम् ? अविनाभावनियमादिति चेत् ; न तनियमम्यापि तदुत्पत्तितादात्म्ययोरेवाभ्यनुज्ञानात् । अत एवोक्तम्
"कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् ।
अविनाभावनियमो दर्शनान्न न दर्शनात् ॥” [प्र० वा० ३।३०] इति ।
न चावस्तु कस्यचित्कार्यम् ; व्योमकुसुमादिवत् । नापि स्वभावः । स्वभाववत्त्वेऽपि १५ साध्यस्य तस्मादेकान्तेनाभेदे तदप्यवस्त्वेव स्यात् । न च तत्साधने प्रेक्षावतां प्रवृत्तिः पुरुषार्थाभावात । साधितात् ततो वस्तुसाधनमिति चेत ; न; तस्यापि तस्मादेकान्तेनाभेदे पूर्ववहोषादनवस्थानुषगाच । कथञ्चित् तदव्यतिरेकपरिकल्पनया तत्साध्यवस्तुत्वपरिपालनं ध्यामलितो. पलब्धसंस्थानस्यापि वस्तुत्वमवस्थापयति, तस्यापि ध्यामलितत्वात् कथञ्चिदेवाव्यतिरेकात् । मा भूल्लिङ्गत्वमपि तस्येति चेत् ; कथं तर्हि तत्र प्रतिपन्नप्राप्तिव्यभिचारस्यानुमानादविसंवादः ? २० यत इदं सूक्तम्
“ममैवं प्रतिभासोऽयं न संस्थानविवर्जितः । एवमन्यत्र दृष्टत्वादनुमानं तथा च तत् ॥” [प्र०वार्तिकाल० १।१] इति ।
कथं पुनः अनुमानादयविसंवादः तद्विषयस्याप्यस्पष्टावभासित्वेनावस्तुत्वाविशेषात , तत्रापि तत्प्रतिभासलिङ्गोपजनितादनुमानाद् अविसंवादपरिकल्पनायामनवस्थापत्तिरिति चेत् ; २५ अयमपि परस्यैव दोषः । न दोषः, व्यवहारभङ्गभयादकृतविचारस्यैवानुमानप्रामाण्यस्याभ्यनुज्ञानादिति चेत् ; न. ; तथा दर्शनस्यैव तदङ्गीकारोपपत्तेः । एवमप्यवास्तवमेव संस्थान व्यावहारिकस्याध्यक्षस्यावस्तुविषयत्वात् , ततः सांवृतमेव तत् अस्थूलादिव्यावृत्त्या स्थूलादे: संवृत्या परिकल्पनादिति चेत् ; अत्राह
१ सामान्येन । २-पनव्याप्तिव्यभि-आ०, ब.,प० ।

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618