Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
५०६
न्यायविनिश्चयविवरणे
[१११५५
चेत् ; तदपि यदि 'नाभावविलक्षणम् , कथं तत एवाभिव्यक्तिः सत्त्वस्य नाभावादपि ? तत्रैव तस्य विद्यमानत्वादितरत्र विपर्ययादिति चेत् ; न ; तत्रेति सप्तम्यर्थस्य कारकविशेषत्वात् , न चाभावाभेदिनः कारकत्वम् ; अशक्तेः । शक्तेरेव कारकत्वेन न्यायविदा प्रसिद्धत्वात् । शक्तिभावे तु भवत्येवाभावविलक्षणं तत् , तथा च तत एव भावप्रत्ययोपपत्तेरलमर्थान्तरेण ५ भावेन प्रयोजनाभावात् । शक्तेः शक्तिमदनन्तरत्वात् , तेषां च परस्परतो व्यावृत्तेः कथं सत्सदित्यनुवृत्तप्रत्ययहेतुत्वम् , अनुवृत्तरूपस्यैवानुवृत्तबुद्धिनिबन्धनत्वोपपत्तेरिति चेत् ? कथमिदानी तेषामेवेदमभिव्यञ्जकमिदमभियंञ्जक तत्वस्येत्यनुगतप्रतिपत्तिनिमित्तत्वम् ? न हि तेषामनुगमः परस्परतः ; भावसाकर्यापत्तेः। अननुगमेऽपि शक्तिसादृश्यात् तेभ्य एव तत्प्रत्यय इति चेत् ;
कथमेवं भावप्रत्यय एव तेभ्यो न भवेत् । तथा च प्रतिद्रव्यं भिद्यते भावः एकद्रव्येन्द्रियसन्नि. १. कांदुपलभ्यमानत्वात् , रूपादिवदिति ।
___अत्र यदुक्तमात्रेयेण-"प्रतिद्रव्यं भिद्यते भावः' इति ब्रुवाणो भवान् भावं धर्मिणं प्रतिपद्यते वा, न वा ? यदि न प्रतिपद्यते ; हेतुराश्रयासिद्धो भवति । अथ प्रतिपद्यते; येनैव प्रमाणेने सत्सदित्यनुवृत्तप्रत्ययेन भावं धर्मिणं प्रतिपद्यते तदेव प्रमाणं तस्याश्रर्य
भेदऽप्यभेदकलमनुशास्ति' [ ] इति ; तत्प्रतिविहितम् ; अनुवृत्ताभि१५ व्यञ्जकप्रत्ययेनेव अनुवृत्तभावप्रत्ययेनाप्येकस्य भावस्याप्रतिवेदनात् । तन्नैवं तस्य कुतश्चिद
भिव्यक्तिः सम्भवति स्वयमेवाभावात् । भवतोऽपि यद्यभिव्यक्तिरनन्तरम् ; तर्हि तद्वदेव तस्यासिद्धत्वात् , सतोऽपि विशेषलिङ्गात् न तस्य भेदः तदभेदप्रतिवेदिना सल्लिङ्गाविशेषेण सत्सदित्यनुवृत्तप्रत्ययरूपेण बाध्यमानत्वादिति चेत् ; ततोऽपि न तस्यैकत्वं तद्भेदनिवेदन(ना).
विधुरेण विशेषलिङ्गेन बाध्यमानत्वात् । नैष दोषः ततोऽपि सर्वथा तद्भेदस्याप्रतिवेदनादिति २० चेत् ; किमिदानीमेकानेकरूपो भावः ? तथा चेत् ; न ; सांशत्वापत्तेः । न चायमभ्युपगमो भवतां तदाह - निरंशमिति । ततो नानान्तरं ततोऽभिव्यक्तिः ।
भवत्वर्थान्तरमेव, तस्यास्तत्प्रतिपत्तिरूपत्वादिति चेत् ; तत्सहायमपि सत्त्वं किन्न सर्व सर्वदाऽभिव्यनक्ति ? सर्वस्य सर्वदाप्यग्रहणात् , गृहीतमेव हि द्रव्यादिकं तेन स्वविशिष्टतयाs.
भिव्यज्यते दण्डेनेव देवदत्तः, न चार्वाग्दर्शिनां सर्वदा सर्वग्रहणे कश्चिदुपाय इति चेत् ; न ; २५ सत्त्वस्याप्यग्रहणप्रसङ्गात् । न हि निरवशेषदेशकालकलाकलापावलोकनविकलस्य नित्यसर्वगतं
सत्त्वं शक्यपरिज्ञानम् । न चापरिज्ञातेन तेन तद्विशिष्टतया द्रव्यादिप्रतिपत्तिः "नागृहीतविशेषणा विशेष्यबुद्धिः" [ ] इति "न्यायादतिप्रसङ्गात् । तदनवलोकने तदपेक्षं
नाभावलक्षण-आ०, ब०, प० । २ "न हि द्रव्यं कारकम् , किं तर्हि शक्तिः"-काशि०२।३।७। ३ "सत्त्वेन"-ता. टि.। ४-व्यञ्जकं सर्वस्ये-आ०, ब०, प० । ५-णेनैव :स-आ०, २०, ५०। ६-श्रयभेदस्य भेद-आ०, ब०, प० । ७ सल्लिङ्गाविश्लेषेण आ०, २०, ५०। ८ न वायमभ्यु-आ०, ब०, ५०। ९"विशिष्ट बुद्धिरिष्टेह न चाशातविशेषणा ॥८॥"-मी० श्लो. अपोह० । लौकिक० तृ.। १० न्यायादिति प्र-आ०, ब०, ५०।

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618