Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
प्रथमः प्रत्यक्षप्रस्ताव:
५०७ नित्यसर्वगतत्वमेव न गृह्यते । न सत्त्वमपि तस्य तस्मादर्थान्तरत्वादिति चेत् ; कथमेवं तत्र तद्रूपव्यपदेश:- 'नित्यं सर्वगतच सत्त्वम्' इति ? सम्बन्धादिति चेत् ; न ; तेनापि ताद्रूप्यस्यानवकल्पनात् । अवकल्पने तु स एव प्रसङ्गः-तदनवलोकन तद्रूपं न शक्यपरिज्ञानमिति । न ताप्यस्य 'तेनावकल्पनम् , तद्रूपज्ञानस्यैवावकल्पनादिति चेत् ; न ; अतद्रूपे तद्रूपज्ञानस्य मिथ्यात्वात् , वस्तुतस्तदनित्यमसर्वगतञ्च प्राप्तम् । तथा च कथमेतत् 'एको भावः' इति , प्रतिदेशकालभेदं भिद्यमाने तस्मिन्नेकत्वानुपपत्ते: ? ततो वास्तवमेव तस्य नित्यसर्वग. तत्वमिति कथं सर्वदेशकालविशेषापरिज्ञाने तस्य परिज्ञानं यतः कचित् कदाचिदपि सत्प्रत्ययं कुर्वीत ?
एतेनावयविज्ञानमपि प्रत्युक्तम् ; अवयविनोऽपि स्वारम्भकसकलावयवपरिज्ञानाभावे तद्वयापिरूपस्य दुष्परिज्ञानत्वात् । तदपरिज्ञाने तद्व्यापित्वमेव तस्य न ज्ञायते न स्वरूपमिति २० चेत् ; न ; तस्य तस्मादनान्तरत्वात् । अर्थान्तरत्वे कथं तत्र तद्व्यपदेश:- स्वारम्भकावयव. व्याप्यवयवीति ? सम्बन्धादिति चेत् ; न ; तेनापि ताद्रूप्यस्यानवकल्पनात् , अवकल्पने तु पूर्ववदोषात् । अतद्रूपे तद्रूपज्ञानस्य तेनायकल्पने वस्तुतस्तदव्याप्येवावयवीति कथमूर्ध्वाधःपार्श्वभागादिष्वेक एव स्तम्भो भवेत् ? यतः सौगतं तदभाववादिनमतिशयीत वैशेषिकः । तन्न स्वारम्भकनिरवशेषावयवापरिज्ञाने तत्परिज्ञानमुपपन्नम् । तथा च यदुक्तमात्रेयेण- १५ "यदुपलब्धिकारणोपपन्नं वस्तु तद्विशेषणत्वेनोपलभ्यते भावो न सर्वाधारविशेषणत्वेन । एतेनावयविद्रव्यमपि व्याख्यातम् , येपामवयवानामुपलब्धिकारणमस्ति तैः सहोपलभ्यतेऽवयवी येषां नास्ति न तैः सह" [ ] इति ; तदतीव परीक्षापथपरिभ्रष्टतामेव तस्याचष्टे ; निरवशेषाधारावयवव्यापिस्वभावयोर्भावावयविनोः कतिपयाधारावयव. गोचरतया परिज्ञानस्यासम्भवात् । सम्भवतोऽपि अतस्मिंस्तद्रूपतया मिथ्यात्वापत्तेः। ततः २० कतिपयाभिरपि व्यक्तिभिरभिव्यज्यमानं सत्त्वं सर्वस्वाधारगतेनैव रूपेणाभिव्यज्यत इति सूक्तम्'संवा व्यक्तं त्रैलोक्यम्' इति ।
___ नन्वेवमपि द्रव्यगुणकर्मणामेव ततोऽभिव्यक्तिः तत्रैव तस्य भावात्-"सदिति यतो द्रव्यगुणकर्मसु स भावः" [ वैशे० १।२।७ ] इत्यभिधानात् , न सामान्यसमवायविशेषाणां विपर्ययात् । न च द्रव्यादित्रयमेव त्रैलोक्यम् , तस्य पदार्थसन्निवेशरूपत्वादिति चेत् ; २५ आह-'सचराचरम्' इति । चरत्यभिव्यङ्ग्यत्वेन परस्य बुद्धि गच्छतीति चरं द्रव्यादित्रयम् , अचरं तद्विपरीतं सामान्यादित्रयम् , ताभ्यां सह वर्तत इति सचराचरं त्रैलोक्यमिति ।
नेनूक्तम्-'सामान्यादौ सत्त्वाभावान्न ततस्तदभिव्यक्तिः' इति, चेत्; द्रव्यादौ कुतस्तद्भावः ? समवायादिति चेत ; न ; तस्य सामान्यादावपि भावात् , अन्यथा 'द्रव्यादिममवेतं सामान्यम्, नित्यद्रव्यसमवेता विशेषाः' इति च प्रत्ययाभावापत्तेः । समवाये तु नितरामुपपन्नः, ३०
सम्बन्धेन । २ अवयव्यचभाववादिनम् । ३ तदाव्य-आ०, ब०, प० । ४. सा सत्ता"-वैशे० । ५ न सूक्तं आ०, ब०,५०।६ -व्यक्तिरिति चेत् आ०, ब०, ५०। ७ समवायः ।

Page Navigation
1 ... 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618