Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
१।१५५ ]
५०५
निराकरणार्थत्वेन सार्थकत्वात् । स्वमतानुरागपरवशचेतसो मत्सरित्वादनेकात्मके वस्तुनि नास्तुङ्कारमनुमन्यत इति चेत्; न; प्रमाणालोकप्रकाशिते वस्तुनि सत्पुरुषाणां पुरुषार्थभङ्गभीरुतया मत्सरानुपपत्तेः । एतदेवाह
सत्या लोकप्रतीतंऽर्थे सन्तः सन्तु विमत्सराः । इति । सुबोधमेतत् ।
साम्प्रतं सदृशपरिणामं सामान्यमनभ्युपगच्छतो वैशेषिकादेः तद्व्यवहार एव न सम्भवति, तत्परिकल्पितस्य सामान्यस्यानुपपत्तेरिति दर्शयितुं प्रथमं तावत् परसामान्यं सत्त्वमेव प्रत्याचष्टे । समानन्यायतया तत्प्रत्याख्यानादेव द्रव्यत्वादेरपरसामान्यस्यापि प्रत्याख्यानोपनीतात् ( पनिपातात् ) -
नित्यं सर्वगतं सत्त्वं निरंशं व्यक्तिभिर्यदि ॥ १५४ ॥ व्यक्तं व्यक्तं सदा व्यक्तं त्रैलोक्यं सचराचरम् । इति ।
प्रथमः प्रत्यक्ष प्रस्तावः
१०
अत्र द्वितीयव्यक्तशब्दो व्यञ्जकपर्य्यायः व्यक्तं करोति व्यक्तयतीति वचनाद्यचि ( पचाद्यचि) व्यक्तमिति व्युत्पत्तेः । तदयमर्थः - सत्त्वं सामान्यं व्यक्तिभिः द्रव्यादीना - मन्यतमैर्विशेषैः व्यक्तं प्रकटीभूतं यदि चेत्, व्यक्तं व्यञ्जकं द्रव्यादिषु सद्द्रव्यं सन् गुणः सत्कर्मेति च प्रत्ययस्योपजनकम् । अत्र दूषणम् - व्यक्तं प्रकटीभूतं भवेदित्युपस्कारः । १५ किम् ? त्रैलोक्यं त्रयो लोकास्त्रैलोक्यम् चातुर्वर्ण्यादिवत् व्युत्पत्तिः । कदा तद् व्यक्तम् ? सदा सर्वकालम् ।
न चैवं सत्य सर्वज्ञः कश्चिदप्युपपद्यते ।
सत्किञ्चित्पश्यता सर्वेणाशेषार्थावलोकनात् ॥ ११६९॥
,
यदा च यत्र च तदस्ति तदैव तत्रैव तद्व्यक्तिर्न सर्वदा सर्वत्रेति चेत् ; भवेदेवं यदि २० तदनित्यमसर्वगतञ्च । न चैवम् नित्यसर्वगतस्यैव तस्याभ्युपगमात् । तदाह - 'नित्यं सर्वगतम्' इति । तादृशस्याप्यभिव्यक्तिसहायस्यैव तस्य तत्प्रत्यय हेतुत्वम्, न च सर्वत्र सर्वदा तदभिव्यक्तिः, तदयमदोष इति चेत्; न; द्रव्यादीनां तदभिव्यञ्जकानां सर्वदा सर्वत्र च भावात् । तैरप्यभिव्यक्तैरेव "तदभिव्यक्तिर्नापरैरिति चेत्; न; सत्त्वेन तदभिव्यक्तौ परस्पराश्रयात् - तेन तदभिव्यक्तिः, अभिव्यक्तैश्च तैस्तस्याभिव्यक्तिरिति । २५ द्रव्यत्वादिभिरभिव्यक्तिरिति चेत्; न; _ तैरप्यनभिव्यक्तैस्तदभिव्यक्तौ सत्त्वेनापि स्यात् अविशेषात् । पृथिव्यादिरूपाद्युत्क्षेपणादिभिरभिव्यक्तैरेवेति चेत्; न तैरप्यनभिव्यक्तैः, अनवस्थापत्तेश्च । तन्न सामान्यधर्मैस्तदभिव्यक्तिः । स्वरूपेणैव निर्विकल्पक प्रत्यक्षविषयेणेति
१ वचाद्यचि ब०, प० । “अच् पचादिभ्यश्च" - कात०४।२।४८ । २ सद्गुणः आ०, ब०, प० । ३ चतुवर्णा एव चातुर्वर्ण्यम् । ४ " सत्वम् " - ता० टि० । ५ सवाभिव्यक्ति: । ६ द्रव्याद्यभिव्यक्ती | ७ सरवेन । ८ द्रव्यादिभिः । ९ " द्रव्यादीनाम् " - ता० टि० । १० अनभिव्यक्तेन अभिव्यक्तिः स्यात् ।
ક

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618