Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
१५
५००
न्यायविनिश्चयविवरणे
( १९४९
म्भावाम् । वक्ष्यति चैतत्- नित्यमित्यादिना'। यदि न तद्व्यापिनी कथं तदभिव्यक्तम, अभिव्यक्तिव्याप्तस्वभावस्यैवाभिव्यक्तत्वोपपत्तेः । खण्डशोऽभिव्यक्तमप्यभिव्यक्तमेवेति चेत ; न ; तस्य खण्डाभावान् । तद्भावे वा कथं तत्र कार्यावयवशो वृत्तिपर्यनुयोगो नोपपद्यते इदं सूक्तम्- 'कान्यवयवशो वृत्तिः' इत्यादि । अपि च
ब्राह्मण्यमपि सामान्यं यदि सर्वगतं तदा । शूद्रादिष्वपि तद्भावाज्जातिसाङ्कर्यमागतम् ॥ ११५०॥ व्यक्ताव्यक्तविभागस्तु निर्विभागे न युतिमान | कुतो वा तदभिव्यक्तिर्व्य क्तिभ्यस्तदसम्भवान् ॥ ११५१ ॥ stosare हि व्यक्तेस्त व्यक्तिरुपलभ्यते । अन्यथानुपदेशः स्यान्निश्वयस्तत्र गोल्ववन् ।। ११५२ ॥ उपदेश सहायैव व्यक्तिस्तद्व्यञ्जिका यदि । केवलैव मम चत सहायापेक्षणेन किम् ।। ११५३॥ केवला न समर्था चेतु सहायापेक्षणेन किम् | सहाय एव सामर्थ्यं तस्यामित्यपि नोत्तरम् ।। ११५४ ॥ स्वतः सामर्थ्यशून्यत्वे तदयोगात स्वपुष्पवन् । स्वतोऽपि यदि सामर्थ्य सहायो नैव कार्यकृत् ॥ ११५५ ॥
सत्येव सचिवे तच्चेत् तत्कृतं स्यात्तथा सति ।
वृथा तत्करणं जातेयक्तिरेवास्तु तत्कृता ।। ११५६॥
एवं हि न प्रसज्येत पारम्पर्यपरिश्रमः ।
सचिवेन विनाप्यस्ति तचेत् कुर्वीत किन्न तत् ॥ ११५७ ॥ कार्यं कार्यकृतेऽप्यस्ति सामर्थ्यमिति साहसम् ।
अन्योन्यजन्य सामर्थ्यं व्यक्तितत्सचिवद्वयम् ॥ ११५८॥ कार्यकच्चे शूद्रादावप्येवं तत्प्रसञ्जनान् ।
कौण्डिन्यादिवत् " सूतमागधादिरपि ब्राह्मण्यस्य व्यक्तिरेव तत्रापि तस्य तदुपदेशस्य २५ च सर्वगतसामान्यवादिमतेन भावान् । ततस्तत्रापि तदभिव्यक्तौ कथं याजनाध्यापनादयः कर्मविधयो न भवेयुः, आचारसाङ्कर्यं न भवेत् ? तदेवं क्षत्रियत्वादयोऽपि 'चिन्त्याः । तन्न वस्य सर्वसर्वगतत्वं तद्वद् गोत्वादेरपि । व्यक्तिसर्वगतस्य तु प्रत्यन्तरालं विच्छेदे नानात्वम् अन्यथा सर्वसर्वगतादविशेषः । तन्न तादृशेन सामान्येन तदात्मकत्वं भावस्य सादृश्यात्मनैव
,
१ न्यायवि० श्लो० १५५ । २ - व्यक्तत्वापत्तेः आ०, ब०, प० । ३ केवलं न-आ०, ब०, प० । ४ जातव्यक्ति - ता० । ५ ब्राह्मण्यां क्षत्रियाज्जातः सूतः । क्षत्रियायां वैश्याज्जानो मागधः । ६ द्रष्टव्यम् प्र० वार्तिकाल० १।२ । ७ - था सर्वग - आ०, ब०, प० । ८ सर्वगतेन ।

Page Navigation
1 ... 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618