Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
प्रथमः प्रत्यक्षप्रस्ताव
१११३५.१३६]
४८७ तन्निश्चयहेतोस्तत्र सम्भवात् , यत्र तु पूर्वस्यैव दर्शनं न परस्य तत्र कथं वेत् ? न ह्यप्रतिपन्नस्य पूर्वाभेदेनान्यथा वा प्रत्यभिज्ञानं सम्भवतीति चेत् ; अत्राह
शब्दादेरुपलब्धस्य विरुद्ध परिणामिनः । पश्चादनुपलम्भेऽपि युक्तोपादानवद्गतिः ।।१३५॥ इति ।
शब्दस्य आदिशब्दाद् विद्युदादेश्च उपलब्धस्य मध्यावस्थायां प्रत्यक्षस्य विरुद्ध- ५ परिणामिनो विरुद्धो दृश्याददृश्यः स एव परिणामः स विद्यतेऽन्येति विरुद्धपरिणामी तस्य । पश्चाद् उत्तरकालम् अनुपलम्भेऽपि अदर्शनेऽपि युक्ता उपपन्ना गतिरानुमानिकीति । निदर्शनमुपादानस्येव उपादानवदिति।
एतदुक्तं भवति - शब्दादेरुत्तरपरिणामस्यायोग्यत्वेनादर्शनेऽपि अनुमानतोऽवगमात् कथन्न प्रत्यभिज्ञानं यतस्तत्रापि सुनिश्चितमनेकान्तं न भवेदिति युक्तम्-उपादानस्योपलब्धाच्छब्दादेख्नुः ।। मानम् तस्य निरुपादानस्यायोगात,नोपादेयस्य,कारणस्य कार्यवत्त्वनियमाभावादिति चेत् ;अत्राह
तस्यादृष्टमुपादानमदृष्टस्य न तत्पुनः ।
अवश्यं सहकारीति विपर्यस्तमकारणम् ॥१३६।। इति ।
तस्य उपलब्धस्य शब्दादेः अदृष्टम् अनुपलब्धम् उपादानं पूर्वशब्दाद्युपादानम् । अदृष्टस्य उत्तरतत्परिणामस्य तत् शब्दादि पुनरिति वितकें न उपादानम् इति एवं सौगतेन १५ विपर्यस्तं वैपरीत्यं नीतम् शब्दादिकमवस्तुकृतमिति यावत् । अत्र निमित्तम्-अकारणमजनक यत इति । न हि अकारणस्य वस्तुत्वं व्योमकमलवत् । सजातीयमकुर्वतोऽपि विजातीयस्य योगिज्ञानादे: करणात् कथमकारणत्वं तस्येति चेत् ? आह-अवश्यं नियमेन सहकारि योगिज्ञानादिकार्यसचिव नेति सम्बन्धः, सजातीयमतन्वतो रूपादेरिव तदयोगात्, अन्यथा तस्यापि कदाचित् तदेव स्यात् न सजातीयोपादानत्वमित्यसङ्गतमिदं भवेत्.-"रूपादे रसतो २० गतिः"[प्र.वा०३।८] इति, तस्यासन्तानितस्य रसकाले सम्भवाभावात् । ततः सजातीयवद् विजातीयेऽपि तस्याकारणत्वादवस्तुत्वमापतत् तत्कारणपरम्परामप्यवस्तुभूतामुपकल्पयेत् । न चैवम्, अतस्तस्योभयत्रापि कारणत्वादुपपन्ना तस्मादुपादानवदुपादेयस्यापि प्रतिपत्तिः । कथमेवं कार्यस्वभावानुपलब्धिभेदेन त्रिविधमेव लिङ्गं कारणस्यापि लिङ्गत्वान् ? तस्य स्वभावहेतावन्त
र्भावादिति चेत्, न; साध्यादर्थान्तरत्वेन स्वभावहेतुत्व नुपपत्तेः । तथाविधस्यापि तत्साधर्म्यात् २५ तत्त्वमविरुद्धमेव । नैरपेक्ष्यश्च तस्य तत्साधर्म्यम् । प्रसिद्ध हि कृतकत्वादेस्तद्धेतोरनित्यत्वादी नैरपेक्ष्यम्, तस्य तन्मात्रानुबन्धित्वात् , तथा कारणस्याप्यन्त्यक्षणप्राप्तस्य कार्ये तस्यापि तन्मात्रा.
कथं संभवानह्य-आ०, ब०, प० । २ "सुनिश्चितमनेकान्तमित्यत्रापि सम्बन्धः।"-ता. टि.। ३ यदुक्त' भवति आ०, ब०, ५०। ४ अनुमानमिति सम्बन्धः। ५-लब्धं पूर्व-आ०, ब०,५०। ६ अकारणजन-आ०, ब०, प० । ७ सहकारित्वायोगात् । ८ -वन्तर्भाव इति आ०, ब०, ५०। ९ तस्वमपि विरु-आ०, ब०, ५०।१० 'नरपेक्ष्यम्' इत्यन्वयः।

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618