Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 555
________________ ४८५ १११३२] प्रथमा प्रत्यक्षप्रस्ताव: __अनेकान्तम् अनेकस्वभावं वस्तु सुनिश्चितं सुविवेचितं पूर्वमेव न पुनर्विविच्यते । कैस्तदनेकान्तम् ? अनिश्चितैः अप्रत्यक्षविषयैः परैरुत्तरकालभाविभिः अपरैश्च पूर्वकालभाविभिः प्रदेशैः । ततः प्रत्यक्षं परोक्षश्च तत्तैरिति । स्यान्मतम्-उपादानोपादेयलक्षणसन्तानादन्यत् क्रमानेकान्तं परमाणुसमुदायादवय. व्यादेश्चार्थान्तरमक्रमानेकान्तमपि दुर्विवेचनमेवेति तत्राह सन्तानसमुदायादिशब्दमात्रविशेषतः ॥१३१॥ इति । सन्तानसमुदाययोः आदिशब्दादवयव्यादेश्च योगकल्पितस्य शब्द एव तन्मात्रम् तेनैव विशेषोऽनेकान्तान् नार्थतः, अनेकान्तस्यैव सन्तानादित्वात् ततः । [तथा सुनिश्चितस्तैः [तु] तत्त्वतो विप्रशंसतः।] तैः तथा सुनिश्चितः तत्त्वतो वस्तुतः विप्रशंसतः प्रशंसनमुपपादनं प्रशंसा १० तदभावो विप्रशंसम् , अर्थाभावेऽव्ययीभावात् ततः इति । एतदुक्तं भवति-एकत्वाभावे यथा दधिक्षणस्य तदुत्तरक्षणेनैकः सन्तानः तथा किन्न करभक्षणेनापि, यतो दधिभक्षणे चोदितः करभेऽपि न प्रवर्तत ? तस्यातत्कार्यत्वान्नेति चेत्; इतरस्य कुतस्तत्त्वम् ? तदनन्तरं नियमेन भावादिति चेत् ; न; तस्यापि तथैव भावात् । अनुपादेयत्वान्नेति चेत् ; इतरस्य कुतस्तदुपादेयत्वम् ? सादृश्यादिति चेत्, न; योगीतरज्ञानयोर. १५ प्येकसन्तानत्वापत्तेः, वस्तुतस्तस्याभावाच्च । कल्पनारोपितस्य करभक्षणेऽप्यनिवारणात् । तन्नैकत्वाभावे सन्तानः । नाप्यवयवी ; तस्याप्यवयवानामन्योन्याभेदरूपत्वेन तदभावेऽनुपपत्तेः । तेषा समु. दाय एवावयवी नाभेद इति चेत् ; सोऽपि यथैकव्यूहगतानामन्योन्यं तथा किन्न व्यूहान्तर. गतैरपि, यतो घटमानयेत्युक्ते पटेऽपि न प्रवर्तेत ? शक्तिसाधाभावादिति चेत्; विवक्षिता. नामपि तदेकरूपत्वे कथं भेदः तदन्यतमवत् ? वैधर्म्यस्यापि भावादिति चेत् ; साधर्म्यवैधर्म्ययोरिव किन्नावयवानामेव कथञ्चिदभेदो यतः स एवावयवी न भवेत् ? तन्नाभेदमनिच्छतो भिन्नेषु साधर्म्यस्यापि सम्भवो यतो व्यूहनियमः । तदुक्तम् "सन्तानः समुदायश्च साधर्म्यश्च निरङ्कशः । प्रेत्यभावश्च तत्सर्वं न स्यादेकखनिह्नवे ॥" [आप्तमी० श्लो० २९] इति । २० यच्च मतम्-उपादेयेनैवोपादानस्यैकसन्तानत्वं नान्येनेति ; तत्रोपादानमपि न प्रत्यभिज्ञानादन्यतः शक्यसमर्थनम् । ततोऽपि न मिथ्यार्थात् नापि सादृश्यार्थात ; अति. प्रसङ्गात् , अपि तु कथञ्चिद्वस्तुभूताभेदविषयादेव । ततः तत्समर्थनादप्यनेकान्तमेव सुनिश्चितमित्यावेदयन्नाह २१ 1-त वि-आ०,०प० । २ करभक्षणस्य । ३ “परमार्थतः सादृदयस्य सौगतैरनङ्गीकारादेवं वचनम्"-ता. टि०।४-न्तानसरवानन्ये आ., ब०,१०।

Loading...

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618