Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
न्यायविनिश्चयविवरणे
[१।१४८ णामिभावलक्षणेषु भवनादेस्तत्रैव प्रतिपत्तेः । क्षणक्षीणपरमाणुरूपाणि स्वलक्षणान्येव वस्तूनि तत्र च तस्यैव भावादिः प्रतीयते न साकारस्येति चेत् ; न; तेषामेव प्रमाणाभावेनाप्रतिपत्तेः । न हि तदप्रतिपत्तौ तत्र भावादेरन्यतरस्य वा प्रतिपत्तिः सम्भवति । तदेवाह-समानश्चासौ मान
सहित आकारश्च समानाकारः तेन शन्येषु व्यावर्णितस्वलक्षणेषु । कथं तच्छ्न्ये षु ? ५ सर्वथा सर्वेण प्रत्यक्षविषयत्वेनानुमानविषयत्वेन च प्रकारेण अनुपलम्भतः तस्य वस्तुषु भावादेरिति विभक्तिपरिणामेन सम्बन्धः ।
कथं पुनस्तेषां समानाकारशून्यत्वम् , यावता प्रत्यक्षमेव तेषु प्रमाणमिति चेत् ? तदपि यथाकल्पनम् , यथाप्रतिभासं वा भवेत् ? न तावदाद्यम् । तस्याप्रतिपत्तेः । न हि
निर्विकल्पं प्रत्यक्षं कचिदपि दृश्यते यतः तत्स्वलक्षणप्रतिपत्तिः । "प्रथममिन्द्रियज्ञानं तदेव १. दृश्यते केवलं तत्पृष्ठभाविनैकस्थूलविकल्पेन प्रत्यूहान्न निश्चीयत इति चेत् ; कथमनिश्चित
तदास्ति ? कथं वा प्रामाणम् ? अन्यथैवमपि स्यात्- सकलमपि प्रत्यक्षं व्यावृत्तवस्तुविषयमेव केवलं भेदविकल्पेन प्रत्यूहान्न निश्चीयत इति । भेदाभावे प्रत्यक्षादन्यो विकल्प एव न सम्भवतीति चेत ; न ; अनेकान्ताभावेऽपि तदसम्भवस्य निवेदितत्वान् । अविचारि.
तरम्यया तु कल्पनया तत्सम्भवस्योभयत्राविशेषात् , तथा च सर्वाभेदरूपस्य पुरुषस्य प्रसिद्धः १५ "यः सर्वेषु लोकेषु तिष्ठन् सवभ्यो लोकेभ्योऽन्तरो यं सर्वे लोका न विदुर्यस्य सर्वे
लोकाः शरीरं यः सर्वान् लोकानन्तरो यमयति स आत्मान्तर्याम्यमृतः" [बृहदा० ३।७।१५] इत्याद्याः श्रुतयोऽर्थवत्यो भवेयुः ।
___ न चैवं निर्विकल्पा भ्रान्तिरपि । शक्यं हि वक्तुम्-'पश्यन्नयमेकमेव चन्द्रमसं पश्यति द्वित्वारोपविकल्पान्न पुनर्निश्चिनोति' इति । तथा च व्यर्थमभ्रान्तग्रहणं कल्पनापोढपदेनैव २० द्वित्वभ्रान्तेर्विनिवर्तनात् । निर्विकल्पैव तद्धान्तिः इन्द्रियभावाभावानुरोधित्वेनैन्द्रियत्वादर्थ
सन्निधिसापेक्षत्वात प्रतिसङ्ख्यया चानिरोध्यत्वादिति चेत ; न; तत एव जातिप्रतिपत्तेरप्यमानसत्वापत्तेः । तदुक्तम्
"न चेदं व्यवसायात्मप्रत्यक्षं मानसं मतम् ।
प्रतिसङ्खथानिरोध्यत्वादर्थसन्निध्यपेक्षणात् ॥" [सिद्धिवि०परि० १] इति । । तत्र तद्भावाभावानुरोधित्वादिकमध्यारोपितमेव न तात्त्विकमित्यपि नोत्तरम् ; द्वित्वभ्रान्तावपि तथैव तत्प्रसङ्गात् ।
अपि च "विषयसरूपं तत्प्रत्यक्षम् अन्यथा वा ? तत्राद्ये विकल्पे वस्त्वेव सामान्यं सारू
१-रूपादिस्व-आ०, ब०, प० । २ "नीरूपस्य सामान्यस्य"-ता. टि.। ३ भवनादिः आ०, ब०, प० । ४ वा न भ-आ०, ब०, प० । ५ प्रथमेन्द्रिय-आ०. ब०, प० । ६ निर्विकल्पमेव । ७ “यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो..."-बृहदा० । ८ प्रत्यक्षलक्षणे । ९ चानुरोध्य-आ०,व०प० । १० विषयस्वरूमा०, ब०, ५०।

Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618