Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
४७४
भ्यायविनिश्चयविवरणे
[१।१२५ __ सशक्तिकमपि क्षणिकमेव किन्न भवतीति चेत् ? उच्यते-ततो यदि स्वकाल एव कार्य तत्कार्यमपि सैदैव तदैव तैत्कार्यमपि इति निरवकाशैः सन्तानः तन्निबन्धनो व्यवहारश्च । पश्चादिति चेत् ; कः पश्चादर्थः ? तद्विनाशश्चेत् ; सोऽपि यदि कार्यमेव; तदा 'कार्ये कार्यम्'
इत्युक्तं भवेत् , तच्चानुपपन्नम्। भेदाभावात् । भेदे तु नाद्यं कार्य तदन्यस्याभावात्, भावे स ५ एव दोषः तद्योगपद्यात् सन्तानवादो निरवकाश इति । कार्यादन्य एव नाशश्चेत् ; न सोऽपि
कारणसमसमयः पूर्ववदोषात् । पश्चादेवेति चेत् ; न; 'तत्राऽपि कः पश्चादर्थः' इत्याद्यनुगमादव्यवस्थितिदोषानुषङ्गात् । तन्न नाशः पश्चादर्थः । दर्शननिवृत्तिस्तर्हि तदर्थः, कारणदर्शननिवृत्तौ कार्योदयादिति चेत् ; न ; अवृत्तदर्शनस्य अकारणत्वप्रसङ्गात् । न च सर्व वृत्त.
दर्शनमेव संसारिणः; सर्वदर्शित्वापत्तेः । सर्वदर्शिनोऽपि न तत्र तन्निवृत्तिः तद्दशायामसर्व१० दर्शित्वापत्तेः । एतेन दर्शनविषयत्वमेव वर्तमानत्वमिति प्रत्युक्तम् ; देशादिव्यवहितत्वेन
अवृत्तदर्शनस्य अवर्तमानत्वप्रसङ्गात् । योग्यपेक्षया च सर्वस्य वर्तमानत्वे कथमुपायोपेय. भावेन तत्त्वदेशना ? सहभाविनां "तद्भावस्यानभ्युपगमात् । तन्न निवृत्तिरपि तदर्थः ।
नाऽपि कालविशेषः ; तस्यानिष्टेः ।
___ भवतु कार्यमेव तदर्थः ; न चोक्तो दोषः ; तदर्थस्य आधारस्वानवक्लप्तेः", १५ 'नीलादिनेव 'पैश्चात्त्वेनाऽपि स्वरूपेण भवति कार्यम्' इत्येवावकल्पनात् , कालविशेषस्या
प्येवमेव पश्चात्त्वोपपत्तेः, "तदन्तरापेक्षया तत्त्वावक्लप्तौ अनवस्थानस्याप्यवकल्पनादिति चेत् ; कुतस्तस्य तत्त्वप्रतिपत्तिः ? प्रत्यक्षादिति चेत् ; न ; ततः कारणस्थाप्रतिपत्तौ 'अत इदं पश्चात्' इत्यप्रतिपत्तेः । न च ततः कार्यसहचरात् कारणस्य तत्सहचराद्वा कार्यस्य प्रतिपत्तिः
असन्निधानात् । असन्निहितविषयत्वे च अतिप्रसङ्गात् । उभयसहचरत्वे च २०. क्षणभङ्गभङ्गप्रसङ्गात् । तन्न प्रत्यक्षात्" तत्प्रतिपत्तिः । तज्जन्मनो विकल्पादिति चेत् ; न ;
तस्यावस्तुविषयत्वेनाऽप्रमाणत्वात् । न चाप्रमाणिकैव तत्त्वप्रतिपत्तिः ; प्रमाणव्युत्पादनप्रयासवैफल्योपनिपातात् । तन्न कश्चिदपि पश्चादर्थो निश्चयविषयः ।
भवतु वा, तथाऽपि कुतस्तदा कार्यम् ? कारणसामर्थ्याच्चेत् ; न ; तदभावात् । प्राच्यादेवेति चेत् ; अक्षणिकादपि ततस्तथा किन्न कार्य यतः सत्त्वं ततो व्यावहूत ? २५ कार्यकालेऽपि तस्य भावादिति चेत् ; भवतु, न विरोधः । न हि कारणभावेन कार्यविरोधः, तदभावेनैव विरोधस्य सम्भवात् , अन्यथा मृतादपि शिखिनः केकायितं स्यात् । कथं
कार्यकार्यमपि । २ कारणकारणकाले। ३ कार्यकार्यस्य कार्यमपि । ४ सकलोत्तरोत्तरक्षणानामेकस्मिन्नेव क्षणे निपतनात् द्वितीये च निरन्वयविनाशात् समाप्तः सन्तानव्यवहार इति भावः। ५ तु साध्यं का-आ०, १०, प०। ६ तन्नाशः आ०, ब०,५०। ७ दर्शननिवृत्तिः । ८ "दृष्टताऽतीतकालत्वं दृश्यता वर्तमानाता । भाविता द्रक्ष्यमाणत्वमिति कालव्यवस्थितिः॥"-प्र०वार्तिकाल. १११३७ । ९ दृशादि-आ०, ब०, प०।१० उपायोपेयभावस्य । ११-वक्लप्तिः आ०,ब०,१०। १२ पश्चात्तेनापि आ०,ब०प० । १३ कार्यमेवेत्येवा- आ०,ब०प० । १४ तदनम्तरा-आ०, ब०, प० । १५ प्रत्यक्षात् । १६ -क्षात्प्रति- आ०, ब०, प० । १७ तत्प्रति- आ०,व०, प० । १८ चेदाक्षणिकादावपि आ०, ब०, प० ।

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618