Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
११२६ ]
प्रथमः प्रत्यक्ष प्रस्तावः
संसारस्य निवृत्तिश्चेत् मुक्तौ संसारिता कथम् ? 1
विभ्रमाच्चेत् स एवायं सत्यां मुक्तौ कथं भवेत् ? ॥ ११३१॥ कथञ्चिदेव तन्नित्यममृतत्वं यदीष्यते ।
नित्यानित्यस्वभावोऽयं भेदो ब्रह्मणि सम्भवेत् ॥ ११३२॥ एवं बहुप्रभेदस्य तन्निर्भेदस्य सम्भवे ।
परिणामस्वरूपत्वं तस्य केन निवार्यते ।। ११३३ ॥
.
तदनेकान्तविद्वेषे न ब्रह्मं व्यवतिष्ठते ।
तस्माद्ब्रह्मविलोपीदं सूत्रं व्यासोपवर्णितम् ॥ ११३४॥
यत्पुनः सर्वमनेकान्तात्मकमेव इति निर्धारणे भाष्यकारस्य दूषणम् - "नेति ब्रूमः, निरङ्कुशं कान्तं सर्ववस्तुषु प्रतिजानानस्य निर्धारणस्यापि वस्तुत्वाविशेषात् स्यादस्ति स्या- १० नास्ति इत्यादि विकल्पोपनिपातादनिर्धारणात्मकतैव स्यात् ।” [ ब्रह्म० शां० २।२।३३ ] इति तदपि भवत्येव यदि धर्मिण्येव तस्य निर्धारणवदनिर्धारणमपि । न चैवम्, तंत्र निर्धारणस्यैव भावात् अनिर्धारणं तु धर्मापेक्षया तदभावात् धर्माणाञ्च द्विकलानां ब्रह्मण्यपि निवेदनात् ।
;
यच्च तस्येदमपरम् – “एवं सति कथं प्रमाणभूतः सन् तीर्थकर : प्रमाणप्रमेय- १५ प्रमातृप्रमितिषु अनिर्धारितासु उपदेष्टुं शक्नुयात् ?” [ब्रह्म० शां० २।२।३३] इति ; तदपि न सुन्दरम् ; खरूपादिना प्रमाणादीनां सत्तयैव निर्धारणात्, तैया तदनिर्धारणं तु पररूपादिना तदभावात् । एवमन्यदपि तस्य दुर्विलसितमपासितव्यम् । ततो यदुक्तम्"अनिर्धारितार्थ शास्त्रं प्रणयन् मत्तोन्मत्तवदनुपादेयवचनः स्यात्" [ब्रह्म० शां० २।२।३३] इति ; तत्र कथमनिर्धारितार्थं शास्त्रम् ? प्रकारान्तरेण चेत्; न; तस्याभावात् । उक्तप्र- २० कारण चेत्; कथं तत्प्रणयतो मत्तादिसादृश्यम् ? प्रमाणोपपन्नवस्तुवादिनः तदनुपपत्तेः, अन्यथा वेदोऽपि मत्तादिवदनुपादेयवचनः स्यात् तेनापि सदसदादिस्वभावं ब्रह्मोपदिशता 'सदेव तत् असदेव वा' इत्यनिर्धारितस्यैव तस्य प्रणयनात् । अथ ब्रह्मणि परमार्थसति न प्रपचो नाम कश्चिदस्ति यद्विवेकस्य तत्र रूपान्तरत्वात् सदेव इत्यनिर्धारितं तद्भवेदिति चेत्; न तदानीमनेकान्तदोषोऽपि तस्यापि प्रपञ्चान्तर्गतत्वेन तदभावे सम्भवाभावादि - २५ त्यलमतिनिर्बन्धेन ।
259
"
...
१ ब्रह्मा आ०, ब०, प० । २ धर्मिणि । ३ निर्धारणाभावात् । ४ निर्धारणशून्यानाम् । ५ सत्तया । ६ सत्ताSभावात् । ७ " सच्च त्यचाभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं 'वानृतं च सर्वमभवत् । ” - तै० उ० २ । ६ । " सच्च मूर्त त्यच्चामूर्तमभवत् निरुक्तं नाम निष्कृष्य समानासमानजातीयेभ्यो देशकालविशिष्टतयेदं तदित्युक्तमनिरुक्तं तद्विपरीतं निलयनं नीडमाश्रयो... अनिलयनं तद्विपरीतं... विज्ञानं चेतनमविज्ञानं तद्रहितमचेतनं पाषाणादि सत्यं... अनृतं च तद्विपरीतम् । " तै० उ० शां० भा० २ । ६ । " सदसच्चाहमर्जुन" - भ० गी० ९ । १९ । ८ रूपान्तर्गतत्वात् आ०, ब० । ९ - तं न तद्भ- आ०, ब०, प० ।
५

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618