Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
४८२
न्यायविनिश्वयविवरणे
[१।१२८
लक्षणे च प्रमाणमिति चेत् ; न; तत्रापि सम्भवक्रमाभ्यां वस्तुभूतानेकधर्माधिष्ठानस्यैव भावस्य प्रत्यवभासनात् न निरंशक्षणिक परमाणुरूपस्य नाप्यवस्तुसामान्यात्मनः ।
भवत्वेवम्, तथापि तदेव तत्र प्रमाणमिति चेत्; आह— 'प्रामाण्यं नागृहीतेऽर्थे' इति । प्रमाणभावः प्रामाण्यम् अविसंवादित्वम्, अन्यद्वा प्रत्यक्षादेः न सम्भवति । कस्मिन् ? ५ अस्वलक्षणौ । कथम्भूते ? अगृहीते अप्रतिपन्ते । असम्बन्धेन प्रामाण्यस्य अत्रैव निराकरणादिति भावः । ततः किम् ? इत्याह- 'प्रत्यक्ष' इत्यादि । व्याख्यानमंत्र पूर्ववत् ।
भवेदपि प्रत्यक्षस्य प्रामाण्यं तत्रार्थप्रतिभासात्, नानुमानश्य तत्रावस्तुविपयत्वेन तदभावात् । तत्रापि खण्डादयोऽर्था एव अतत्कार्यकारिकर्कादिव्यावृत्तिविशिष्टाः प्रतिभासन्ते, तएव च तेषां सामान्यं नापरमेकं गोत्वादि तद्व्यवहारस्य तादृगर्थगोचरैरेव ज्ञानाभिधानैः १० प्रवर्तमानत्वेन मिध्यार्थत्वात् । तदुक्तम्
अर्थज्ञाने निविष्टास्ते ( अर्था ज्ञाननिविष्टास्ते ) यतो व्यावृत्तिरूपिणः । तेनाभिन्ना इवाभान्ति व्यावृत्ताः पुनरन्यतः ॥ त एव तेषां सामान्यं समानाकारगोचरैः । ज्ञानाभिधानैर्मिथ्यार्थो व्यवहारः प्रतायते ॥ " [ प्र० वा० ३। ७७-७८ ]
१५ इति चेत्;
२०
कथं पुनर्भेदस्य तत्स्वभावस्यापरामर्शे तेपां प्रतिभासनम् ? 'त एव प्रतिभासन्ते न प्रतिभासन्ते च' इति व्याघातात् । भेदरूपेणैवाप्रतिभासनं न रूपान्तरेणेति चेत् ; न ; निरंशवस्तुवादिनामेकत्र रूपभेदाभावात् । कल्पनया त कल्पितमेव रूपान्तरं तत्प्रतिभासिसामान्यं नार्थस्वरूपम्, इत्ययुक्तमुक्तम्- 'त एव तेषां सामान्यम्' इति । कथचैवं "पररूपं स्वरूपेण " [प्र०वा० ३।७० ] इत्यादिना संवृतिस्वरूपमेव सामान्यम् भावनानात्वप्रच्छादनमिति पूर्वं प्रतिपाद्य इदानीमन्यथावचनमुपपन्नं विस्मरणशीलतापत्तेः ? तन्न ततोऽर्थप्रतिभासनम्, अप्रतिभासि वन तस्य प्रामाण्यम् । तदाह - 'प्रामाण्यम् नागृहीतेऽर्थे' इति । यदि स्यात् ; नित्यत्वाद्यनुमानस्यापि किन्न स्यात् ? तस्यै तत्र प्रतिबन्धस्याप्यभावादिति चेत्; क्षणक्षयाद्यनुमानस्य कुतस्तत्र प्रतिबन्ध: ? प्रत्यक्षादिति चेत्; न; परकल्पितस्य तस्यैवाप्रतिपत्तेः । प्रतिपत्तावपि ततो नार्थवत् तत्कार्यस्यानुमानस्य परिज्ञानम्; स्वयं तदाकारत्वेन सविकल्पकापत्तेः । न च उभयोरपरिज्ञाने तत्सम्बन्धस्य परिज्ञानम्, “द्विष्ठसम्बन्ध संवित्ति - नैकरूपप्रवेदनात् ” [ प्र० वार्तिकाल ० १ | १ ] इति स्वयमेवाभिधानात् । विकल्पादपि न तत एव तस्य प्रतिपत्तिः ; तेन स्त्रग्रहणेऽपि अर्थस्याग्रहणात् । विकल्पान्तरेणापि स्वांशमात्रपर्यवसायित्वेन तद्व्यतिरिक्तस्य तस्याग्रहणात् । न च तद् अनुमानादन्यदेव; तृतीयस्यापि
२५
१ "विषयविषयिभावसम्बन्धाभावेन" - ता०टि० । २ " न हीतरप्रतिपन्नयोस्तयोस्तद्विपयत्वमित्यादिना "ता० टि० । ३ " अर्था ज्ञाननिविष्टास्ते यतो व्यावृत्तरूपकाः " - प्र० वा० । ४ " अनुमानात् " - ता०वि० । ५ नित्यत्वाद्यनुमानस्य । ६ नित्यत्वादौ । ७ क्षणक्षयादौ । ८ क्षणक्षयायनुमानत एव । ९ प्रतिबन्धस्य । १० विकल्पान्तरम् ।

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618