Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
म्यायविनिश्वयविवरणे
[ १११२६
वस्त्वन्तरतद्धर्माणामवकाशः स्यादिति चेत्; आह- अनाकारमपोद्धृतम् इति । न विद्यते आकारोऽनेकान्तरूपस्वभावो यस्य तत्-अनाकारं वस्त्विति सम्बन्धः । कीदृशं तथा ? अपोद्धृतं द्रव्यरूपतया पर्यायेभ्यः तद्रूपतया द्रव्यात् परस्परतश्च नयबुद्धया पृथककृतम्, अपृथक्कृतस्यैव अनेकान्तात्मत्वापगमादिति भावः । यद्येवं व्यभिचारी हेतु: साका. ५ रत्वादिति, तेषां शक्तिमत्वेऽपि परिणामलक्षणत्वाभावादिति चेत्; न; तेषां पृथक्शक्तिमवाभावात् । न चैवमवस्तुत्वमेव नयबुद्ध्याऽपि वस्तुतादात्म्यस्याप्रतिक्षेपात् दुर्नयत्वानुषङ्गात् । ततो नयार्पणया एकान्तात्मकत्वं प्रमाणार्पणया त्वनेकान्तात्मकत्वं वस्तुन इति व्यवस्थितम् ।
यत्पुनरिदम् अनेकान्तनिराकरणाय व्यासस्य सूत्रम् - "नैकस्मिन्नसम्भवात् " [झसू० २।२|३३] इति । अस्यार्थः - नानेकान्तवासे युक्तः । कुत एतत् ? एकस्मिन् धर्मिणि १० सदसत्वनित्यानित्यत्वनानैकत्वादीनां विरुद्धधर्माणामसम्भवादिति; तत्राह
KE
भेदानां बहुभेदानां तत्रैकत्रापि सम्भवात् । इति ।
परिणामलक्षणमेव वस्तु । कुतः ? भेदानां सदसत्वादीनाम् । कीदृशानाम् ? बहुभेदानाम् अनेकप्रकाराणां तत्र तस्मिन् परप्रसिद्धे एकत्रापि " एकमेवाद्वितीयम्” [छान्दो० ६।२।१] इत्याम्नातेऽपि न केवलं स्याद्वादिप्रसिद्ध 'जीवादावेव इत्यपिशब्दः सम्भ१५ वात् । तथा हि
२०
२५
व्यावृत्तं चेन्न तद्ब्रह्म प्रपञ्चादव कल्प्यते । तस्याप्यवस्तुरूपत्वं तद्वदेव प्रसज्यते ॥ ११२४ ॥ तस्मादिव स्वरूपाच्च तच्चेद् व्यावृत्तमुच्यते । नैरात्म्यवादनिर्मुक्तिः कथं ते ब्रह्मवादिनः ? ॥ ११२५ ॥ स्वरूपादनिवृत्त तत् व्यावृत्तं चेत् प्रपञ्चतः । सदसद्धर्मभेदोऽयं कथं तत्र न सम्भवी ? ॥ ११२६ ॥ प्रपञ्चात्तद्विवेकश्चेत् कुतश्चिदवगम्यते ।
प्रपञ्चाधिगमस्तत्र न भवत्येव सर्वथा ॥ ११२७ ॥ तद्विवेकवदन्यच्च तद्रूपञ्चेन्न वेद्यते ।
सर्वथा वदनिर्भासं न प्रधानाद्विभिद्यते ॥ ११२८ ॥ सत्यज्ञानात्मना वित्तिः तस्य नो चेद्विवेकतः । विदिताविदितात्माऽयं तत्र भेदोऽस्तु सम्भवी ॥ ११२९ ॥ अमृतत्वञ्च नित्यञ्चेत तस्य ब्रह्माविवेकतः ।
मुमुक्षूणां प्रयासस्य किमन्यत्फलमुच्यताम् ॥ ११३० ॥
१- मत्वे परि - आ०, ब०, प० । २- द्धवाद एवे- आ०, ब०, प० । ३. प्रपञ्चवदेवा
४ ब्रह्मणि ।

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618