Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
१।१२५ ]
प्रथमः प्रत्यक्षप्रस्तावा पुनः नित्यादेकस्वभावात् कालभिन्नमनेक कार्यम् ? तत्स्वभावभेदादेव तदुपपत्तः, तदभ्युपगमे च कथं तदेकम् ? तदनन्तरत्वेन तत्राऽपि भेदस्यैवोपपत्तेरिति चेत् ; कथमिदानी प्रदीपादेरपि क्षणिकादेकस्वभावादेव देशभिन्नस्य कार्यस्य कजलादेरुत्पत्तिः ? स्वभावभेदावक्लप्तौ निरंशवादव्यापत्तेः । 'एकोऽपि स्वभावस्तस्य तादृश एव यतो नानादेशमनेक कार्यम्' इति प्रतिवचनं न नित्यपक्षेऽपि वैमुख्यमुद्वहति, नित्यादप्येकस्वभावादेव कालभिन्नस्य कार्यस्योत्पत्तेः, ५ न तद्भेदेन भेदः क्षणिकवत् । तदुक्तम्
"प्राक शक्तानश्वरात कार्य पश्चात् किन्नाविनश्वरात् । कार्योत्पत्तिविरुध्येत न वै कारणसत्तया ॥ यद्यदा कार्यमुत्पित्सु तत्तदोत्पादनात्मकम् ।
कारणं कार्यभेदेऽपि न भिन्न क्षणिकं यथा ॥" [सिद्धिवि०परि० ३] इति । १० तन्न क्षणिकात् कार्यम् ।
नाप्यक्षणिकात, ततो यथेकस्वभावादेव देशादिभिन्नं कार्यम् ; क्षणिकादपि किन्न स्यात्? तस्य कार्यकालप्राप्त्यभावात् तत्प्राप्तस्यैव कारणत्वादिति चेत् ; अनुत्पन्नस्य कार्यस्य कः कालो यस्य प्राप्तिः ? उत्पन्नस्येति चेत् ; न परस्पराश्रयात्-तत्प्राप्तात् उत्पत्तिः , उत्पन्नस्य च कालभावात् तत्प्राप्तिरिति । तत्प्राप्त्या च कारणत्वे अतिप्रसङ्गः-सर्वस्य नित्यस्य एकत्र कार्ये १५ तत्त्वापत्तेः । प्राप्तमपि तत्र यदेव समर्थं तदेव कारणं न सर्वमिति चेत् ; पर्याप्त प्राप्त्या, तद्विकलस्यापि सति सामर्थ्य तत्वाविरोधात् । प्राप्त्यभावे तदेव कथमवगम्यत इति चेत् ? न; अन्वयव्यतिरेकाम्यां तदवगमात् । तावपि प्राप्तिभावाभावावेति चेत् ; कुत एतत् १ तथा प्रतीतेरिति चेत् ; क प्रतीतिः ? नित्य एवेति चेत् ; न; क्षणिकवन्निरंशस्य तस्याप्रतिपत्तेः । तन्न एकस्वभावं तत्कारणम् । स्वभावभेदस्य तु तदनन्तरस्यावक्लृप्तौ तन्निरंशवादस्य व्याघातः, २० अर्थान्तरस्य तु सहकारिसन्निधिरूपस्यावकल्पनं प्रागेव निवारितम् । तन्न नित्यादपि कार्य क्षणिकवत् । 'प्राक् शक्तात्' इत्यादिकन्तु देवैः साम्यापादनबुद्ध्य वाभिहितं न वस्तुतः तत्कारणत्वनिवेदनबुद्धया । कथमन्यथा "मिथ्र्यकान्ते विशेषो वा कः स्वपक्षविपक्षयोः" [लघी० श्लो० ४१] इति तद्वचनं न विरुध्येत ? ततः क्षणिकादिलक्षणात् विपक्षात् बाधकप्रमाणबलेन व्यावर्तितस्य साकारत्वस्य निश्चितान्यथानुपपत्तिकत्वेन गमकत्वोपपत्तेः अवि. २५ रुद्धम् ततो वस्तुनः परिणामलक्षणत्वसाधनमिति" सूक्तमेतत्-'तदेव वस्तु साकारम्' इति ।
नन्वेवं वस्तुवत् तद्धर्माणामपि शक्तिमत्त्वेन तल्लक्षणत्वे क्रमाक्रमाभ्यामनेकान्तात्मकत्वम् ; पुनस्तद्धर्माणामपि तथा 'तत्त्वमिति एकवस्तुधमैरेव सकलस्यापि जगतोऽभिव्याप्तत्वान्न
क्षणिकादिस्ख- आ०, ब०, प० । २ कार्यभेदेन नित्यस्य खभावभेदः । ३ नश्वरं का- आ०, ब०, ५०। ४ तत्तथोत्पा- आ०, ब०, प० । ५ क्षणिकस्य । ६ कार्यकालप्राप्त्या । ७ कारणत्वापत्तेः । ८ सामर्थ्यमेव । ९ अन्वयव्यतिरेकावपि । १० अकलङ्कदेवैः । ११-धनत्वमिति भा०,ब०प० । १२ क्रमाक्रमाभ्यामनेकान्तात्मकत्वम् ।

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618