Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
४६२ न्यायविनिश्चयविवरणे
[१११२२ सर्वनिषेधे क आगमः, किं वा प्रत्यक्षं यो येन विरद्धयत इति चेत् ; न ; सर्वाभेदेऽपि तुल्यत्वात । सत्यम् ; न वस्तुतः तत्रापि तदुभयम् , अविद्यानिबन्धनं तु विद्यत इति चत्न ; अन्यत्रापि संवृतिनिबन्धनस्य भावात् । सैव कथं तत्रेति चेत् ? अविद्या
कथमितरत्र ? अथाविद्या विद्याऽद्वैतप्रतिबन्धिनी न भवति तस्याः सर्वाकारैर्वक्तुमशक्यत्वा५ दिति चेत् ; न ; संवृतेरपि 'तथात्वेन नैरात्म्यवादप्रतिबन्धित्वानुपपत्तेः ।
अथ विधिसमय एव तस्य स व्यापारः कथं विध्यनुवादेन भवेत् ? 'अपूर्वप्रसिद्धतया विधेरनुवादायोगात् । नापि तत्पश्चाद्भावी से तस्य व्यापारः तदा प्रत्यक्षस्यैवाऽभावात् इति न प्रत्यक्षात् “विधेयासत्त्वव्यवच्छेदः । मा भूदिति चेत् ; विधिरपि न
भवेत , तस्य तद्रूपत्वात् "विधेर्विधेयासत्त्वव्यवच्छेदरूपत्वात्" [ब्रह्मसि० पृ० ४७] इति १. मण्डनवचनात् । मा भूद् विध्यनुवादेन तदसनव्यवच्छेदः प्रत्यक्षात् तद्रूपतयैव तदुपगमात् ,
तदनुवादेन तु तद्व्यवच्छेदः प्रत्यभिज्ञानादेव प्रत्यक्षविहिते घटे तदनुवादेन तत्र स्मरणोपनीतस्य तदभावस्य 'नायमिह' इति प्रत्यभिज्ञया प्रतिपत्तेरिति चेत् ; 'भूतले न घटः' इत्यपि प्रतिपत्तिस्तत एवेत्यलमभिनिवेशेन । यदि विधिप्रत्यक्षत एव अन्यव्यवच्छेदः ; स तर्हि भूतले घटादेरिव
प्रतिक्षणपरिणामादेरपि स्यात् तद्विविक्ततयापि तस्य प्रतिपत्तेरिति चेत् ; अस्ति प्रतिपत्तिः न तु १५ प्रमाणम् , अर्थक्रियाकारित्वादिलिङ्गोपनीतेन तत्परिणामानुमानेन वाध्यमानत्वात् , न तर्हि
घटादिव्यवच्छेदेऽपि प्रमाणम् , आम्नायेनैव अभेदविषयेण बाधनादिति चेत् ; न; तस्य प्रतिविधास्य. मानत्वात् । ततो भेदस्य प्रत्यक्षत एव प्रतिपत्तेरुपपन्न मुक्तम्-'स्वलक्षणमसङ्कीर्णम्' इति । असङ्कीर्णपदेन स्वलक्षणस्य विशेषात्मकत्वं समानपदेन च सामान्यात्मकत्वमुक्तम् ।
अतः सामान्यविशेषात्मकत्वात् सर्व वस्तु सविकल्पकमेव नाऽसहायस्वभावम् । अत एवाह२० 'सविकल्पकम्' इति ।
___ सत्यम् ; अस्ति भेदस्य प्रत्यक्षादिना प्रतिपत्तिः, न तु वस्तुसत्त्वम् , आम्नायेनैव अभेदविषयेण बाधनात् । न चैवम् आम्नायस्यापि भेदविशेषस्य तस्मादसिद्धिः-बाध्यमानत्वेन अप्रमाणत्वादिति मन्तव्यम् ; तत्त्वावेदनलक्षणस्यैव प्रामाण्यस्य तंत्र तेने बाधनान्न व्यवहारावि.
संवादलक्षणस्य, अवस्तुविषयत्वेऽपि अविद्यासंस्कारस्थैर्येण सम्भवात्", तस्य च न तेन बाधनम् २५ अविरोधात् । कथमेवं प्रत्यक्षादेः 'तदपेक्षेणैव तेन बाधनमिति चेत् ? न; स्वरूपप्रतीतिं प्रत्येव 'तस्य तदपेक्षत्वात् न स्वार्थप्रतीति प्रति लब्धस्वरूपस्य स्वत एव तदुपपत्तेः, अन्यथा प्रामाण्यमेव न स्यात् स्वकार्य प्रति निरपेक्षतयैव तदुपपत्तेः । स्वरूपप्रतीतिहेतुत्वस्य तु न तेन बाधनं तत्त्वा.
१ वक्त मशक्यत्वेन । २ असत्त्वनिषेधः। ३ पूर्वमप्रसिद्धतया । ४ असत्त्वनिषेधः। ५ विधेयासत्वस्य व्य-आ०, ब०, प० । । प्रत्यक्षत्वात् आ०, ब०, प०। ७ प्रत्यभिज्ञातः। ८ प्रतिक्षणपरिणामविविक्ततया । ९ प्रत्यक्ष एव ता०। १० प्रत्यक्षात् । ११ प्रत्यक्षे । १२ आम्नायेन । १३ स्य वस्तु-आ०, ब०, प० । १४ "प्रत्यक्षादीनां तु व्यावहारिक प्रामाण्यम् , अविद्यासंस्कारस्य स्थेम्ना व्यवहारविपर्ययाभावात् ।"-ब्रह्मसि. पृ. ४० । १५ प्रत्यक्षापेक्षेणैव । १६ आम्नायस्य प्रत्यक्षापेक्षत्वात् । १७ प्रामाण्योपपत्तः ।

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618