Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
१।१२२]
प्रथमा प्रत्यक्षप्रस्ताव वेदनभागस्यैव बाधनात् तत्रैव विरोधात् । 'तदविशेषादाम्नायस्यैव किन्न प्रत्यक्षादिना बाधनमिति चेत् ? न; प्रत्यक्षादितः तदपेक्षतया परत्वेन आम्नायस्यैव बलीयस्त्वात् । बलीयसा हि दुर्बलस्य बाधनं लोकवत् न तेन तस्य । दृश्यते च पूर्वापवादेन परस्य बलीयस्त्वम् , यथैकत्व. ज्ञानात् द्वित्वज्ञानस्य ततोऽपि त्रित्वज्ञानस्य तस्य तदुपमर्देनोपपत्तेः । ततो न भेदस्य वस्तुसत्त्वम् "तत्प्रत्यक्षादौ तत्त्वावेदनस्य "इदं सर्व यदयमात्मा" [बृहदा० २।४।६] इति, "आत्मैवेदं ५ सर्वम्" [छान्दो० ७।२५।२] इति, “सर्व वै खल्विदं ब्रह्म" [छान्दो० ३।१४।१] इति चाम्नायेन सर्वाभेदमवद्योतयता बाधनात् । तन्न वस्तुतः स्वलक्षणस्यासङ्कीर्णत्वं प्रतिभासमात्रादेव व्यवहारप्रसिद्धप्रामाण्यात् तदुपपत्तेरिति चेत् ; किमिदम् आम्नायस्य अभेदविषयत्वम् ? तत्परिज्ञानत्वमिति चेत् ; न ; अचेतनत्वात् । तत्परिज्ञानं प्रति हेतुत्वमिति चेत् ; तत्परिज्ञानमपि यदि विषयाव्यतिरिक्तं तर्हि तस्य स्वतस्ता प्रतिपत्तौ भेद एव १० तदर्थः स्यानाभेद इति कथं तेन प्रत्यक्षादेः भेदविषयस्य बाधनम् ? एकवाक्यतया तदुपोद्वलनस्यैवोपपत्तेः । अप्रतिपत्तौ च व्यतिरेकस्य तदव्यतिरेकात् तत्परिज्ञानस्यापि न प्रतिपत्तिरिति कथं ततः सर्वाभेदस्याधिगति: ? प्रतिपत्रन्तरगतादपि ततस्तत्प्रसङ्गात् । व्यतिरेकेणैव तस्याप्रतिपत्तिर्न रूपान्तरेणेति चेत् ;न; प्रतिपन्नेतरयोरेकत्र विरोधात् । अविरोधेवा भेदाभेदयोरपि तत्र तदुपपत्तेः कुतो न तत्त्वावेदनमेव प्रामाण्यम् आम्नायवत् प्रत्यक्षादेरपि १५ भवेत् ? अव्यतिरिक्तमेव ततस्तदिति चेत् ; न; नित्यत्वेन अकार्यत्वापत्तेः । नित्यो हि तद्विषयः सर्वाभेदलक्षणः परमात्मा स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्म" [बृहदा० ४।४।२५] इति श्रवणात् । कथं तदव्यतिरेके तत्परिज्ञानस्यानित्यत्वं यत आम्नायादुत्पत्तिः । तन्न तस्माद्धातिरिक्तम् । नाप्यव्यतिरिक्तम् ; मायामयत्वेनावस्तुत्वात् , वस्तुनैव (न्येव) व्यतिरेकेतरविकल्पोपपत्तिरिति चेत् ; न तर्हि तस्य कार्यतापि, अवस्तुनि तस्या २० अप्यप्रसिद्धः । तन्न आम्नायस्य स्वतः तत्परिज्ञानहेतुत्वेन वा तद्विषयत्वम् , यतस्तेन प्रत्यक्षादेर्भेदविषयस्य प्रतिपीडनमुपपद्येत । सत्यप्याम्नायाद् ब्रह्मणः परिज्ञाने
ब्रह्म तच्चेत् समर्थ न खपुष्पाद भिद्यते कथम् ? । प्रतिभासबलाचेन्न तस्यासत्यपि दर्शनात् ।।११०३॥ विना कार्येण सामर्थ्यमपि तस्य न युज्यते । कार्यार्थमेव यल्लोके तत्प्रसिद्धिपदं गतम् ॥११०४।। कार्यमस्ति प्रपञ्चश्वेत मिथस्तस्माच्च तंद्यदि । भिन्नमेव कथन्न स्यादसङ्कीर्णं स्वलक्षणम् ॥११०५।।
१ विरोधाविशेषात् । २ प्रत्यक्षापेक्षतया । ३ “पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत्”-मी०सू० ६।५।५४ । ४ भेदप्रत्यक्षादौ । ५-नमिति-ता०। ६ विषयव्यतिरिक्तत्वेन । ७ विषयात् परिज्ञानम्। ८ स एष-आ०,०प० । ९ सत्यस्याम्ना-आ०, ब०,५०।१० प्रपश्चात्मक कार्यम् ।

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618