Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
१।१२५ ]
प्रथमः प्रत्यक्ष प्रस्तावः
अतश्च समानश्रुतिकत्वेन एकोच्चारणगम्यमनेकं वाक्यमुन्मज्जति - 'तैः स्वरूपादिभिः भवनम् आत्मलाभः तद्भावः स परिणामः' इत्येकम् ! अनेन च पररूपादिना भवनं प्रत्याचक्षाणः साङ्ख्यमतं प्रत्याचष्टे । सर्वभेदरूपेण आत्मानं प्रतिलभमानस्य प्रधानस्य प्रतीतौ कथं तत्प्रत्याख्यानम् ? अस्ति हि प्रधानस्य प्रतीतिरानुमानिकी । तथा हि- 'ये यदन्वितास्ते तद्धेतुका यथा मृदन्विताः शिवकादयो मृद्धेतुकाः, सुखाद्यन्विताश्च भेदा महदादयः, ५ तस्मात्तद्धेतुकाः । यश्च सुखदुःखमोहात्मकस्तदन्वयी तद्धेतुः तत्प्रधानमिति चेत् ; न ; सुखाद्यन्वयस्य भेदेष्वप्रतिभासनात् । न हि यथा शिवकादिषु मृदन्वयः तथा भेदेषु सुखाद्यन्वयः प्रतिभासते, अन्यथा प्रधानमेव प्रतिभासितं भवेत् तदन्वयस्यैव तत्त्वात् । तथा च किं तत्रानुमानेन प्रत्यक्ष प्रतिपन्ने तद्वैयर्थ्यात् मृदादिवत्, अन्यथा मृदादावपि तत्कल्पनायां निदर्शनान्तरं तत्रापि तत्कल्पनायां तदन्तरमित्यनवस्थापत्तेः; सत्यम्; न तस्य भेदेषु अन्वितस्यैवानुमानं प्रतिपनत्वात् अपि तु सँर्गप्राग्भाविनो निर्भेदस्य । तस्य चातिसूक्ष्मत्वेनानुपलब्धेर्न वैयर्थ्यमनुमा. नस्येति चेत्; माभूद्वैयर्थ्यम्, असम्भवस्तु स्यात् निदर्शनाभावात् । शिवकादिरेव निदर्शन मिति चेत्; भवत्येव निदर्शनं यदि तत्रापि मृद्रूपं नि दमेव कारणमिति प्रसिद्धम् । न चैवम्, तदप्रतिपत्तः । न हि निर्भेदस्य सामान्यस्य प्रतिपत्तिः । भेदान्वितस्य तु प्रतिपत्तौ कथं निर्भेदस्य प्रधा
६०
,
४७१
?" अग्नेः प्रतिपत्तौ तद्विपरीतस्यापि कल्पनमिति चेत्; किमिदं विपरीतत्वम् ? अनाधारत्वमिति चेत्; न; तदकल्पनात् । अनियताधारत्वमिति चेत्; न तर्हि प्रधानस्यापि निर्भेदत्वम, अनियतभेदत्वस्यैवोपप: । तन्न निर्भेदस्य प्रधानस्य हेतुत्वं यस्य सर्गप्राग्भाविनः सूक्ष्मत्वेनानुपलभ्यस्य महदादेस्तत्कार्यात् प्रतिपत्तिः । ततो न युक्तमुक्तम्
१५
"सौक्ष्म्यात्तदनुपलब्धिर्नाभावात् कार्यतस्तदुपलब्धेः ।
महदादि तच्च कार्य प्रकृतिविरूपं सरूपञ्च ॥" [सां० का० ८ ] इति । २० भवतु सभेदमेव सर्वदा तदिति चेत्; न तहींदमुपपन्नम् - " प्रकृतेर्महान् " [सां०का० २२ ] इति तद्भेदात् 'महान' इत्युपपत्तेः । तद्भेदस्य सतोऽपि महदुत्पत्तावनन्वयात् प्रकृतेस्तु विपर्ययादेवं वचनमिति चेत्; न तर्हि महदादेरहङ्कारादिरपि तस्यापि भेदत्वेन तदुत्पत्तावनन्वयात् इत्यसङ्गतमेतत् " महादाद्याः प्रकृतिविकृतयः सप्त " [सां० का॰ ३] इति । विकृतित्वस्यैव तत्र सम्भवान्न प्रकृतित्वस्य । "मूलप्रकृतिः” [सां० का० ३] २५ इत्यपि न बन्धुरम् ; भेदानुगतायाः प्रकृतेरपि भेदान्तरकार्यत्वस्यावश्यम्भावात् मूलत्वस्य
"
१ "सुखदुःखमोहसमन्विता हि बुद्ध्यादयोऽध्यवसायादिलक्षणाः प्रतीयन्ते । यानि च यद्रूपसमनुगतानि तानि तत्स्वभावाव्यक्तकारणकानि, यथा मृद्धेमपिण्डसमनुगता घटमुकुटादयो मृद्धेमपिण्डाव्यक्तकारणका इति कारणमस्त्यव्यक्त' भेदानामिति सिद्धम् ।" - सां० त० कौ० पृ० १०८ । सां० का० जयम० १५ । २ प्रधानत्वात् । ३ स्वर्गप्रा-आ०, ब०, प० । ४ - स्याग्निप्रति आ०, ब०, प० । ५ यथा महानसे धवखदिरादि काष्टाग्निप्रतिपत्तावपि अनुमानात्तद्विपरीतस्य तार्ष्णपार्ष्णाग्नेः कल्पनं भवति तथैवेति भावः । ६ - भेदस्यैवोपपत्तेर्न नि-भा०, ब०, प० । ""प्रकृतिसरूपं विरूपच " - सां० का० ।

Page Navigation
1 ... 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618