Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
न्यायविनिश्चयविवरणे
[१।१०६ एव परमपरैस्तद्रूपं न परिस्फुटज्ञानप्रकाशमुपश्लिष्यतीति चेत् ; समानं वृत्तावपि, सापि परि. कल्प्यत एव भवद्भिर्न तस्या अपि तत्प्रकाशोपश्लेषः क्वचिदपि दृश्यते । न हि निरंशं किाश्चत् क्वचित्क्रमेण यौगपद्येन वा वर्तमानमुपलभेमहि ।
__ यद्येवमनुपलम्भादेव वृत्तिवत् वृत्तिमतोऽप्यभावः साधयितव्यः किं वृत्तिपर्यनुयोगेनेति ५ चेत् ? सत्यम् ; अस्ति ततोऽपि तदभावसाधनम् । “न पश्यामः क्वचित्किञ्चित्सामान्यं वा
खलक्षणम्" [सिद्धिवि०परि० २] इति वचनात् । वृत्तिपर्यनुयोगस्तु व्यापकाभावादपि तदभावनिरूणार्थः,अनेकप्रकारत्वात्तत्त्वनिरूपणस्य । व्यापिका हि वृत्तिवृत्तिमतः परैस्तथैव प्रतिपत्तेः । वृत्तेत्तिमद्रूपत्वे 'कथं तस्यानेकत्र वर्त्तनं युगपन्निरंशस्य' इति भवति पर्यनुयोगः ? न
चैवम् , पदार्थान्तरस्य समवायस्यैव वृत्तित्वात्. , तस्य चानेकत्र भावो विभुत्वात् । तदनेकत्र १० भाव एव वृत्तिमतोऽप्यनेकत्र भाव इति चेत् ; कथं तस्य तद्धर्मो वृत्तिमतः ? तस्य तत्सम्बन्धत्वा.
दिति चेत् ; न; पटस्य तन्तुवत् कपालादिष्वपि सर्वत्र वृत्तिप्रसङ्गात् समवायस्य सार्वत्रिकत्वात् । तस्याविशेषेऽपि समवायिनः पटादेविशेषान्नियम इति चेत् ; कस्य नियमः ? समवायस्येति चेत् ; न; 'सार्वत्रिकश्च नियतश्च' इति व्याघातात् । पटादेरेवेति चेत् ; किमिदानीं समवायेन १ इति न तद्रूपा वृत्तिः, समवायिविशेषस्यैव वृत्तित्वात् । तत्र चोक्तमेव दूषणम् ।
न च समवायो नाम कश्चित् ; प्रमाणाभावात् । न हि तस्य प्रत्यक्षात्प्रतिपत्तिः; पटतन्तुव्यतिरेकेण तदनिर्णयात् , सन्निकर्षाभावाच्च । न तावदसौ संयोगः; द्रव्य एव तेंदुपगमात् । नापि समवायः; तस्यान्यस्यानभ्युपगमात् । नापि संयुक्तसमवायादिः । तस्यापि कचित्समवाया. भावे समवायस्य, असम्भवात् । भवतु सम्बद्धविशेषणभाव इति चेत् ; कथं समवायस्यानाश्रितत्वम् ? सति तस्मिन्नाश्रितत्वस्यैवोपपत्तेः । समवायापेक्षस्यैव तत्राश्रितत्वस्य निषेध इति चेत् ; कुतो दोषात् ? अनवस्थानादिति चेत् ; कुतः सम्बद्धविशेषणभावे स न भवति ? तस्य समवायादनन्तरत्वात् । अर्थान्तर एव तत्प्रसङ्गादिति चेत् ; न; एवं समवायस्यापि पंटादेरनन्तरत्वप्रसङ्गात्-"अविशेषणात् विशेषणत्वस्येव" असम्बन्धादपि सम्बन्धस्यानर्थान्तरत्वाविरोधात् । तथा च स्वरूपवृत्तिरेवोक्तदोषा" स्यात् । तन्न अनाश्रितत्वे समवायस्य समवायान्तरवत्तद्विशेषणभावोऽपि सम्भवतीति कथं "ततोऽपि दर्शनं तस्य ? न चासन्निकर्षे दर्शनम् ; सन्निकर्षवाददैफल्यापत्तेः । तस्मान्न युक्तमुक्तम्-"समवायस्य प्रत्यक्षेणैव प्रतिभासनात्" [ ] इति" । "अत एव चातीन्द्रियः” [प्रश० भा० पृ० १७४] इति प्रशस्तकरवचनविरोधाच्च ।
२०
१ समवायस्यानेकत्र । २ समवायस्य । ३ अनेकवृत्तित्वरूपो धर्मः। ४ समवायस्य । ५ संयोगाभ्युपगमात् । ६ -यादि त-ता०। ७ सम्बद्धविशेषणीभावस्य । ८ अनवस्थादोष । ९ घटा-आ०, ब०, प० । १० विशेषणानात्मकात् समवायात् था विशेषणत्वस्य-सम्बद्धविशेषणभावस्य अनर्थान्तरत्वं तथा सम्बन्धानात्मकात् पटादेरपि समवायस्य अनर्थान्तरत्वं स्यात् विशेषाभावादिति भावः । ११-त्वस्यैव आ०, ब०,१०। १२ -वृत्तेरेवोक्तआ०, ब०, ५०। १३ सम्बद्धविशेषणीभावादपि। १४ “समवाये अभावे च विशेषणविशेष्यभावात्"-न्यायवा० ११।४। "तदेतत् पञ्चविधसम्बन्धसम्बन्धिविशेषणविशेष्यभावात् दृश्याभाव-समवाययोग्रहणम् ।.."समवायस्य तु कचिदेव ग्रहणम्-यथा रूपसमवायवान् घटः घटे रूपसमवाय इति ।"-न्यायसा०पू०३ ।

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618