Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
१३१२१ ]
प्रथमः प्रत्यक्षप्रस्ताव सर्व भिन्नमिति सम्बन्धः । कुत एतत् ? प्रत्यक्षं प्रत्यक्षवेद्यं यत इति । निरूपितं चैतत् ।
ननु यदि प्रत्यक्षमक्रम न तेनापरक्रमप्रतिपत्तिः। सक्रमं चेत् ; न ; तत्क्रमेणाप्यपरिज्ञातेन तदनुपपत्तेः, तत्परिज्ञानस्याप्यपरतत्क्रमेण परिकल्पनायामनवस्थापत्तेरिति चेत् ; अत्रोत्तरम् 'न तु' इत्यादि । प्रत्यक्षमित्यत्रापि सम्बन्धनीयम् । प्रत्यक्षं प्रत्यक्षप्रमाणं साकारं स्वपरनिर्णयात्मकं न तु नैव अयुक्तिमत् अपि तु युक्तिमदेव । कीदृशं तत् ५ अयुक्तिमन्न भवति ? क्रमयुक्तं क्रमेण अपरापरशक्तिपर्यायरूपेण युक्तमुपपन्नम् । प्रत्यक्षक्रमस्या परतत्क्रमेण परिज्ञानानभ्युपगमात् । न च तावता तस्यापरिज्ञानमेव प्रत्यक्षपरिज्ञानस्यैव तत्क्रमप्ररिज्ञानत्वात् , प्रत्यक्षतत्क्रमयोः कथञ्चिदेकत्वात् । अवश्यं चैवमभ्युपगन्तव्यम् , अन्यथा युगपद्भावितदपरापरस्वभावपरिज्ञानस्याप्येवमयुक्तिमत्त्वापत्तेः। ततो युक्तं युगपदिव क्रमेणाप्यनेकस्वभावं सर्वम् , प्रत्यक्षतस्तथैव प्रतिपत्तेः ।
एतदेव लोकप्रसिद्धेनोदाहरणेन दर्शयन्नाह -
प्रत्यक्षप्रतिसंवेद्यः कुण्डलादिषु सर्पवत् । इति ।
प्रत्यक्षं विशदं व्यवसायात्मकं ज्ञानं तेन प्रतिपुरुष सम्यगबाधितत्वेन वेद्यो ज्ञातव्यो 'विशेषः' इति वक्ष्यमाणमिहाकृष्य सम्बन्धनीयम् । विशेषश्च द्रव्यपर्यायात्मा भावः, तस्यैकान्तव्यतिभिन्नद्रव्यपर्यायाभ्यां भिद्यमानतया विशेषाभिधानोपपत्तेः । अत्रोदाहरणम्- १५ कुण्डलमादिर्येषां प्रसारणोत्फणविफणाद्यवस्थाभेदानां तेषु सर्प इव तद्वत् ।
सर्पस्तावदनुस्यूतः कुण्डलायमनादिषु । प्रत्यक्षेणैव संवेद्यो विवादस्तत्र ते कथम् ? ॥१०७६।। प्रत्यक्षेऽपि विवादश्चेदविवादः क्व कल्प्यताम् ? । कल्पनैवान्वयज्ञानं प्रत्यक्षन्नेति चेन्मृषा ॥१०७७॥ अन्वयज्ञानतोऽन्यस्य प्रत्यक्षस्याप्रवेदनात् । अवेदनाभिमानस्ते निश्चयाभावतो यदि ॥१०७८॥ सनिश्चयं चेदध्यक्षं कथं नाम न निश्चयः । अनिश्चयं चेत्सर्वत्र सर्व प्रत्यक्षमुच्यताम् ॥१०७९॥ ततोऽनुर्वृत्तसर्पादिज्ञानं प्रत्यक्षमेव तत् । विशदत्वेन निर्भासात् सुखनीलादिबोधवत् ॥१०८०॥
वैशद्यं च यथा तस्य मुख्यमेव न कल्पितम् । निरूपितं तथा पूर्वमिति नेह निरूप्यते ॥१०८१॥
१ परपर्या-आ०, ब०, प० । २ तुलना-"तस्मादुभयहानेन व्यावृत्त्यनुगमात्मकः । पुरुषोऽभ्युपगन्तव्यः कुण्डलादिषु सर्पवत् ॥"-मी० श्लो० पृ. ६९५ । प्रमाणसं० ११२ । ३ -यं चिद -आ., 4०,५०।४-त स-आ०, ब०, प०।

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618