Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
४५६
न्यायविनिश्चयविवरणे
[१।१२२ शावलेयोऽयमिति वा भ्रान्त्या गौरिति नास्ति तु । शाबलेयस्वरूपश्च न गौरित्यवतिष्ठते ।। तदन्येषु हि गोबुद्धिन स्यात् सुसदृशेष्वपि । दृश्यते सा न' चान्यत्वे गोरूपं तत्र विद्यते ॥ न चान्यो गौः प्रसिद्धोऽस्ति यत्सादृश्येन गौर्भवेत् ।"
[ मी० श्लो० आकृति० श्लो० ६७-७१ ] इति । प्रतिपादितन्यायेन शाबलेयस्यैव गोरूपतया व्यवस्थितौ तत्र गृहीतसङ्केतस्य बाहुलेयादावपि तत्सदृशे गोबुद्धेः तद्व्यवहारस्य च सम्भवात् । सादृश्यमेव तत्र नास्तीति चेत् ; कथम् 'अयननेन सदृशः' इति प्रत्ययः ? तदवयवसादृश्यादिति चेत् ; न ; अवयवानां तद्वतो भेदे यौगमतानुप्रवेशात् । अभेदे कथं 'तत्सा श्यम् अवयविसादृश्यमेव न भवेत् ? यतो 'न तावत्' इत्यादि सुभाषितम् । यदि सादृश्यात् बाहुलेयादौ गोबुद्धिः कदाचित् कस्यचित् कचिच्च स्यात् मैत्रे चैत्रबुद्धिवत , भ्रान्तिश्चै तद्वदेव । न चैवम् , सर्वदा सर्वेषाञ्च भावात् , निर्बाधत्वेनाभ्रान्तत्वाच्च । निर्बाधभ्रान्तिकल्पने सर्वज्ञानमिथ्यात्वापत्तेः । न चैकोऽपि
कश्चिद्गौः तद्विशेषस्य क्वचिदपरिज्ञानात् । बभूव पूर्वमिति चेत् ; न; तस्य अस्मदादिभिरप्रतिपत्तेः। १५ तन्न तत्सादृश्यात् कचिद् गोबुद्धिः। भवन्ती वा बाहुलेयवत् महिष्यादावपि भवेत् तत्सादृश्यस्य
तत्रापि भावात् । न हि तस्ये क्वचित्परिसमाप्तिः अनवधित्वात् , ततो न तद्वशाल्लभ्यते गोबुद्धिरिति चेत् ; तन्न; यस्माद् भवत्येव बाहुलेयादौ गोबुद्धिः विभ्रमो यदि तद्विषयस्तत्र न स्यात् मैत्रे चैत्रबुद्धिवत् । अस्ति च तंत्र तद्विषयः सादृश्यविशेषः तत्रैव तद्बुद्धेः सङ्केतात् । अत एव
सर्वदा सर्वेषामपि तदुपंपत्तिः । एकगोत्वनिबन्धनत्वे तु भवत्येव विभ्रमः प्रत्यक्षेणैव तद्गोत्व२० विविक्तवस्तुविषयेणे बाधनात् । न च तद्विभ्रमे सर्वज्ञानमिथ्यात्वम् ; बाधावत एव तदुपपत्तेः ।
ने' चैको गौः कश्चिन्नास्ति प्रथमसचेतविषयस्यैव तत्त्वात् । न च तत्र विशेषाग्रहणम् ; सादृश्यविशेषस्योपलम्भात् । न च तन्निबन्धना बुद्धिः महिध्यादावपि; तत्र तदभावात् । "अन्यतस्तु
३ यान्न भवत्येव, सामान्यान्तरादपि प्रसङ्गात् , तस्यापि निरवधित्वात् । ततः सुलभैव सादृश्यविशेषा गोबुद्धिः । इति दुर्भाषितमेवेदमपि "तस्य
"न चापि स इति ज्ञानं सदृशेष्वस्ति सर्वदा । सर्व'मामतो भ्रान्ति!षा बाधकवर्जनात् ॥ सर्वज्ञानानि मिथ्या च प्रसज्यन्तेऽत्र कल्पने ।
विशेषग्रहणाभावादेको गौः कश्च कल्प्यताम् ॥ १ "न चान्यत्र • श्लो० । २ अययवसादृश्यम् । ३ भ्रान्तिश्चेत्तद्वदेव ता०। ४ कश्चिदेव गौः आ०, ब०, प० । ५ सादृदयस्य । ६ -माप्तेरनवधि-आ०, ब०५०।७ सादृश्यवशात् । ८ बाहलेयादौ । ९ --पपत्तेः आ०, ब०, प० । १० -षये बाध-आ०,ब०,१० ११ न चैका गौः आ०, ब०, प० । १२ तद्भावा -आ०,०, प० । १३ अन्यवस्तु आ०, ब०, प०। १४ कुमारिलस्य ।

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618