Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
१।१२२]
प्रथमः प्रत्यक्षप्रस्ताव बभूव यद्यसौ पूर्व नास्मदादेस्तदग्रहात् । सादृश्यस्यावधिर्नास्ति ततो गोधीन लभ्यते ॥"
[मी० श्लो० आकृति० श्लो० ७१-७४] इति । तन्न सामान्यात्मना स्वलक्षणस्य सङ्करोऽपि ।
नापि शक्त्यात्मना; तस्यापि प्रतिव्यक्ति भिन्नस्यैव भावात् । अभिन्न एवासौ मृत्पि- ५ ण्डादीनाम् । न हि मृत्पिण्डशक्तरेव दण्डादिष्वभावे तेषां' तत्कार्ये व्यापारः तदन्यकारणवदिति चेत् ; न; सर्वशक्तिसाकल्येऽपि तदुपपत्तेः । यथा मृत्पिण्डस्तत्र शक्तः तथा दण्डादिरपीति शक्तिसाङ्कर्ये तूपादान एव सहकारिण्येव चैकस्मिन् सर्वशक्तीनां भावात् तदन्यतमस्यैव तत्कार्य स्यान्न सर्वेषाम् , वैयर्थ्यात् । एवमपि सामग्र्या एव जनकत्वं नैकस्येति चेत् ; न; सर्वशक्तिसाकल्ये तद्विरोधात् । न तद्विरोधः प्रत्येकदशायां तत्साकल्यस्य तिरोधानादिति चेत् ; इतर- १० दशायां कुतस्तदभिव्यक्ति : ? सामग्रीशक्तेरिति चेत् ; न; शक्तिसाङ्कर्यवादिनः तच्छक्तेरपि प्रत्येकं भावात् , तदापि तदभिव्यक्तः। तथापि तस्याजनकत्वे समुदायस्यापि न स्यात् तत्रापि अभिव्यक्तशक्तिसाकल्यादन्यस्य तजनननिमित्तस्याभावात् । सामग्रीशक्त्या चाऽनभिव्यक्तया न तदभिव्यक्तिः कार्यवत् । न च स्वतस्तव्यक्तिः प्रत्येकशक्तिवत् । सामग्र्यन्तरशक्त्या तब्यक्तावनवस्थानम् । सामग्री च यावदेकशक्तिमभिव्यनक्ति तावत् कार्यमेव कुर्वीत किं पारम्प. १५ येण? तन्न शक्तिसाङ्कर्षादेककार्यत्वम् उपादानादीनाम् , अपि तु तत्साम्यादेव । अत एव बहुष्वेव कार्य नैकस्मिन् । तत्साकर्ये वितरनिपेक्षमेकस्मिन्नेव स्यात् उपादानेतरशक्तीनां तत्रैव भावात् । तन्न शक्तिरूपेणापि सङ्कीर्ण वस्तु । तदाह- 'असङ्कीर्णम्' इति ।
नन्वसङ्करो नाम स्वलक्षणानामितरतराभावात्मा भेद एव । तस्माञ्च तेषामनर्थान्तरत्वे तद्वदभावरूपत्वान किन्नाम स्वलक्षणम् ? एकरूपत्वाञ्च केन वा किमसङ्कीर्ण भवेत् ? ।
अपि च, भेदस्य वस्तुरूपत्वे न क्वचिदेकत्वं भेदेन तस्य विरोधात । ततः परमाणुरपि भिन्ना (न) एव । न चैकाभावे तत्समुच्चयरूपमनेकमपि । न च तृतीयः कश्चित्प्रकार इति निःस्वभावत्वमेव स्वलक्षणस्य स्यात् । तदुक्तम्
“न भेदो वस्तुनो रूपं तदभावप्रसङ्गतः ।" [ब्रह्मसि० २।५] इति ।
अथ मा भूदयं दोष इति तस्य तेभ्योऽर्थान्तरत्वमिष्यते "स तर्हि नीरूप एव स्यात् २९ वस्तुव्यतिरेकिणः प्रकारान्तरासम्भवादिति न तद्बलेन तेषामसाङ्कर्यम् , नीरूपस्य क्वचिदनुपयोगादिति साङ्कर्यमेव प्राप्तम् । इदमप्युक्तम्
२०
१ दण्डादीनाम् । २ तत्कायें व्यापारोपपत्तेः । ३ येन रूपेण । ४ प्रत्येकदशायामपि । तथापि मा०, २०, ५०। ५ प्रत्येकस्य । ६ स्खलक्षणानाम् । ७ एकत्वस्य । ८ "परमाणुरपि भेदादनेकात्मक इति नकः तथा च तत्समुच्चयकापोऽनेकोऽप्यस्यान्मा नावकल्पते"-ब्रह्मसि पृ०४८। ९-यः प्र-आ०, ब०, १०॥ १० इतरेतराभावात्मा ।
५८

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618