Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
४३८
न्यायविनिश्चयविवरणे
[ ११११८ मशक्यत्वादिति चेत् ; मा नाम भूत् भेदे तदिष्टिः परमात्मनि तु भवेत् , ततो हि लोकानां सृष्टिः "स इमांल्लोकानसृजत" [ऐत० १।२ ] इत्यादि श्रवणात् । तस्य चैकान्ततस्तत्सृष्टिहेतुत्वे कार्य किचिद्विवभितदेशादितयेव निःशेषापरदेशादितयाप्युपजायेत इति तत्साङ्कयं तदसायप्रतिपत्तिविरुद्धमापद्येत अप्रवृत्तिनिवृत्तिकं च जगद्भवेत् । अथ न तथा' तस्य तद्धेतुत्वं कथं कार्य ५ जगत् ? कथञ्चित्तदभावादिति चेत् ; कथं तर्हि 'जमदुत्पत्ती सन प्रवर्तेत यतो न हेतुरेव, नापि न प्रवर्तेत यतो नाहेतुरेव' इति कष्टदशापत्तिर्भवतोऽपि न भवेत् ? न भवत्येव विषयभेदात् , न हि यस्य तद्देशादित्वे स हेतुरहेतुरपि तत्रैव, अपि त्वन्यदेशादित्वे, तंत्र चाप्रवृत्तिः, इतरत्र वृत्तावप्युपपद्यत एवेति कथं कष्टता ? तँदापत्तेरनुपपत्तेरेव कष्टार्थत्वादिति चेत् ; तर्हि चन्दनादिरपि
येनात्मना हेतुः सुखस्य न तेनैवाहेतुः अपि त्वन्येनैव, तेन च तत्राप्रवृत्तिः, इतरेण प्रवर्तमान१० स्यापि नानुपपत्त्या पीड्यत इति कथं "परोऽपि कष्टां दशामापद्येत ?।
जगद्धेतुत्वमपि परमात्मनो नेष्यते जगत एव विचारपरिशोधितस्याव्यवस्थितेरिति चेत् ; कुत इदानीं 'तत्प्रतिपत्तिः ? न स्वतः ; असम्प्रत्ययात् संविदद्वैतवत् ।
स्वतश्चेत्परमात्मायं प्रतिपन्नः समिष्यते । संविदद्वयमप्येवं स्वतः सिद्धं समिष्यताम् ॥१०६१॥ आत्मसंविद्वयस्यैवं तत्त्वतः सम्भवे ; कथम् । वस्तुभेदप्रतिक्षेपः १ "नेह नानास्ति किश्चन" ॥१०६२॥ श्रुतिभ्यस्तत्प्रतीतिश्चेत् ; जगतोऽसम्भवे कथम् । श्रुतयोऽप्युपपद्यन्तां जगदन्तर्गता हि ताः ॥१०६३॥ अबाध्यमेव हेतुत्वं ताभ्यस्तस्यं गतावपि । श्रावयन्ति यतस्तास्तं कारणात्मतयोदितम् ॥१०६४॥
"यतो वा इमानि भूतानि जायन्ते" [तैत्ति० ३।१] इत्यादिका हि श्रुतयो जगहेतुत्वप्रतिपादनमुखेनैव परमात्मभावं भावयन्ति तत्कथं तस्य न हेतुत्वं कल्पितं वा श्रुतिप्रसिद्धस्य कल्पितत्वानुपपत्तेः ? परमात्मन्यपि "तदुपनिपातात् । ततः कारणमेव जगतः पर
मात्माऽनेकान्तश्चेति कथन तत्रापि" प्रवृत्तिनिवृत्तिवैकल्यम् ? विषयभेदात्तु "तदभावे चन्दन. ११ कण्टकादावपि न भवेदित्ययुक्तम्-'अप्रवृत्तिनिवृत्तीदम्' इति पर्याप्त प्रसङ्गेन ।
तत उत्पादादीनां नयविषयाधिष्ठानतया सार्याभावात्तन्निबन्धनाः प्रीत्यादयो भवन्त्येव न न भवन्ति इत्युपपन्नमुक्तं स्वामिसमन्तभद्र तन्मतोपजीविना भट्टेनापि
मि.शेषदेशादितया । २ अन्यदेशादौ । ३ -त्तिरत्र वृत्ता-प० । ४ कष्टदशापत्तेरनुपप-आ०,०,०। ५ जैनोऽपि । ६ ब्रह्मा'तप्रतिपत्तिः । ७ कठोप० ११। बृहदा. १९ । ८ ब्रह्मणः । ९ प्रतिपत्तावपि । १.कल्पितत्वोपनिपातात् । ११ परमात्मन्यपि । १२ प्रवृत्तिनिवृत्तिवैकल्याभावे ।

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618