Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
२०
२११२] प्रथमः प्रत्यक्षप्रस्तावः
४२९ कादयः तेषाम् , कथं 'मानम्' इति वक्ष्यमाणेन सम्बन्धः मानं तोलनम् । कीदृशानाम ? समितकमयोगिणां पृथगवधारिताः समिताः, तेच ते पुनः क्रमेण तुलायोगिनश्च समित. कर्मयोगिणः तेषाम् , आ कुतः तेषां तोलनम् ? आ कुतश्च समितक्रमयोगिणस्ते ? इत्याह
आतिलकात् । तिलपरिमाणं तिलकं तदवधीकृत्य ततः प्रभृति वा । दृश्यते हि तिलकस्यैकस्येयत्तया तोलनं पुनस्तदपरन्यासे तदधिकस्य तावदेवं यावद् रक्तिकायाः, तत्रापि तावदेवं ५ यावन्माषकादेस्तोलनम् । एवम् अल्पस्यांशुकस्य प्रथममियत्तया पुनस्तदवयविनः क्षेपे तदधिकस्य तत्रापि तावदेवं यावत्तन्तोः, तत्रापि तावदेवं यावदन्त्यावयविनः पटादेर्भवति तोलनम् । तन्न वस्तुराशिगतस्यापि सम्भवतः सम्भवत्यतोलनम् । यत्तु कार्पासमारमध्यपातिनोंऽशुकस्येवेति ; तदपि न सारम् ; निपुणवणिजां तत्रापि तोलनस्यैव प्रतीतेः । अतो यद्यतोलनम् असम्भव एव तद्विषयस्येति भावः ।
महति चार्थराशौ तोल्यमाने वा कस्य प्रमाणानवधारणम् ? अवयविनामिति चेत् ; आह
__ स्थूलप्रमाणानवधारणे ॥११॥ अल्पभेदाग्रहान्मानमणूनामनुषज्यते । इति । स्थलस्य अवयविनः प्रमाणमियत्ता तस्यानवधारणमनिश्चयः तस्मिन्नभ्युपगम्यमाने ११ मानं परिच्छेदः 'पटोऽयं बटोऽयम्' इत्यादिना रूपेण परमाणनामनुषज्यते प्राप्नोति । तथा च यतो भयं तदेवापतितं परमाणुदर्शनाद्विभ्यतस्तस्यैव प्राप्तः । तत्र हेतुमाह-'अल्प. भेदाग्रहात्' इति । पटापेक्षया तन्तवस्तदपेक्षया तदवयवातदपेक्षयापि तदवयवा यावत्परमाणवः अल्पभेदा अवयविन एव तेषामर्थराशौ तोल्यमाने प्रत्येकमियत्तया तदग्रहादप्रतिपत्तेः ।
अंशित्वेन पटस्येव तन्त्वादीनामियत्तया । अग्रहात्परमाणूनां परिज्ञानं प्रसज्यते ॥१०२९॥ तेषामप्यपरिज्ञाने बहिनिविवर्जितम् ।
जगत्प्राप्नोति योगानां दोषोऽयं दुरुपक्रमः ॥१०३०॥ तनावयविनां तदा तदनवधारणम् । अवयवानामिति चेत् ; आह
अंशुपातानुमाइष्टेरन्यथा तु प्रसज्यते ॥११२॥ इति ।
अन्यथा परपरिकल्पिताइवयविनां तदवधारणं नावयवानामिति प्रकारादन्येन अवयवानामपि तदवधारणमिति प्रकारेण प्रसज्यते प्रसक्तिर्भवति । अवयविनामेव केषाब्चि
-योगिणश्च ता०।२-योगिनः भा०, २०, ५०।३ अल्पभेदादिति भा०, ब०,५०।४ -वादीनाआ०, २०, ५०।

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618