Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
४२८ म्यायविनिश्चयविवरणे
[१११५ जात्यन्तरस्यालोक्यत्वं ब्रुवता' चेदमुच्यते । निमित्ताभावतो नात्र संशयादिरिति स्फुटम् ॥१०३१॥
संशयादिः खलु दोषो भेदमभेदञ्च निमित्तमुपाश्रित्य प्रवर्तते । न च भेदाभेदाभ्यामत्यन्तविलक्षणे जात्यन्तरे तदुभयमस्ति यतस्तत्प्रवर्त्तनम् , अन्यथा नरसिंहऽपि मानवगजरिपु५ धर्मावलम्बिनो दोषस्य प्रवृत्तिः स्यात् । मा भूत् प्रत्यक्षादिप्रमाणविषये तत्प्रवृत्तिः अभिसन्धि विषये तु स्यात् , अभिसन्धौ भेदाभेदयास्तन्निमित्तयोः पृथगेव प्रतिभासनादिति चेत् ; न; तत्रापि धर्मिणः प्रतिभासाभावात् । न चाप्रतिपन्ने धर्मिणि भेदेतराभ्यां संशयादिप्रकल्पनमुपपन्नम् । तन्न संशयादिः तत्र ।
____नाप्युभयदोषः ; भेदेतरयोरेकस्येतरनयेनाप्रतिपत्तेः, युगपश्च नयद्वयस्याप्रवृत्तेः । १० तत्कथं प्रतिपक्षोपेक्षया भेदस्यैवाभेदस्यैव वा अभिसन्धानविषयस्य उभयदोषोपनिपातेनोपहतिः
सम्भवति यतस्तदभावकल्पनम् ? ततो व्याधूतसंशयादिरेव जैनस्य प्रमाणविषयो नयविषयश्च बहिरर्थ इति स्थितम् ।
तदेवं 'परोक्षज्ञानविषय' 'इत्यादिना आत्मवेदनम् 'एतेन वित्तिसत्तायाः' इत्यादिना चार्थवेदनं व्यवस्थापयता कारिकोपात्तम् आत्मपदमर्थपदब्ध व्याख्यातम् ।
इदानीं तदुपात्तं द्रव्यपदं व्याचिख्यासुराह"गुणपर्ययवद्व्यं ते सहक्रमवृत्तयः। विज्ञानव्यक्तिशक्त्याद्या भेदाभेदी रसादिवत् ॥११५॥ इति ।
द्रव्यमिति लक्ष्यस्य गुणपर्ययवदिति च लक्षणस्य निर्देशः । गुणाश्च सहभुवो धर्माश्चेतनस्य सुखज्ञानवीर्यादयः । यथोक्तं स्याद्वादमहार्णवे
"सुखमाह्लादनाकारं विज्ञानं मेयबोधनम् ।
शक्तिः क्रियानुमेया स्याधुनः कान्तासमागमे ॥" [ ] इति । अचेतनस्य रूपरसादयः । पर्या (य)याश्च क्रमभाविनः चेतनस्य सुखदुःखादयः, अचेतनस्य कोशकुशूलादयः गुणपर्ययाः, ते सन्त्यस्येति गुणपर्ययवत् । गुणादिग्रहणेन द्रव्यमात्रस्य,
-ता भेद-आ०, ०,१०।२ भेदग्राहिणा नयेन अभेदस्य अभेदग्राहिणा च नयेन भेदस्याप्रतिपत्तः । ३ प्रतिपक्षापेक्षया आ०, ब०,५०। ४ श्लो. १०। “परोक्षज्ञानविषयपरिच्छेदः परोक्षवत् दशमकारिकाया अपरार्धमिदम"-ता.टि.। ५श्वो० २६ । “एतेनेत्यादि द्वाविंशतितमकारिकेयम्"-ता. टि०। ६ तृतीयकारिकोपात्तम् । ७ "गुणाणमासवो दवं एकदवस्सिया गुणा। लक्खणं पज्जयाणं तु उभओ अस्सिया भवे ॥"-उत्तरा० २८६। दवं सल्लक्खणियं उप्पादन्वयधुवत्तसंजुत्तं। गुणपज्जयासयं वा जं तं भण्णंति सबण्हू ॥"-पञ्चास्ति. गा०१०। “गुणपर्ययवद्व्यम्"-तत्त्वार्थसू० ५।३८ । “तं परियाणहु दव्वु तुहुजं गुणपज्जयजुत्तु । सहभुव जाणहि ताण गुण कम-भुवपजउ वृत्तु ॥"-परमात्मप्र० गा०५७ । छवी. टि. पृ० १४२ पं० २७ । ८-ति ला-मा०,०,०।९ -पर्यायाः आ०, ब०,१०।

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618