Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
११११० ]
प्रथमः प्रत्यक्ष प्रस्तावः
अर्थान्तरत्वे पुनरपि तदाश का पूर्व दूषणमाह
तुलितद्रव्यसंयोगे स्थूलमर्थान्तरं यदि ।
तत्र रूपादिरन्यश्च साक्षैरीक्ष्येत सादरैः ॥ १०९॥ इति ।
४२३
तुलितानाम् उन्मानपरिच्छिन्नानां द्रव्याणां तन्तुवीरंणादीनां संयोगे स्थूलम् अवयविद्रव्यम् अर्थान्तरं तुलितद्रव्येभ्यो भिन्नं यदि चेत्; तत्र स्थूले रूपादि:, आदि- ५ शब्दात् रसादिश्व अन्यः अवयवरूपादिभ्योऽर्थान्तरभूतो न केवलम् अवयवरूपादिरेवेति च शब्दः । 'भवेत्' इत्यध्याहारः । भवत्येव अवयवरूपादेस्तद्रूपादिप्रादुर्भावस्य' “गुणाश्च गुणान्तरमारभन्ते" [वैशे०सू० १/१/१०] इति वचनेनाभ्यनुज्ञानादिति चेत्; आहईक्ष्येत दृश्येत तत्र रूपादिरन्यः । न च वीच्यते । न हि तन्तुरूपादिरन्यः, अन्यश्च पटरूपादिरुपलभ्यते, तथैवासम्प्रतिपत्तेः । तथापि तदुपलब्धिकल्पनायां न किञ्चित्क्वचिदेकमुपलब्धं भवेत् । उपलम्भत्वाभिधानस्य जातिविशेषस्य तत्राभावादनुपलब्धिरिति चेत्; क्वेशनीं तद्विशेषस्य भावः ? तन्तुरूपादाविति चेत्; पश्यत आश्चर्यं यन्महति पटरूपादौ स नास्ति अमहति तन्तुरूपादौ विद्यत इति । कुतो वा 'तत्र तस्यास्तित्वम् ? तद्रूपादेरुपलब्धेरिति चेत्; न; तस्यापि तदवयवरूपादेर्भिन्नस्यानुपलम्भात् । पुनस्तदवयवरूपादौ तदस्तित्वपरिकल्पनायामनवस्थापत्तेः । ततः क्वचिदपि कार्यद्रव्ये रूपादेः कारणरूपादिव्यतिरेकेणानुपलब्धेः निर्विषयमेवेदं त्रद्वयम् - "अनेकद्रव्येण समवायाद्रूपविशेषाच्च रूपोपलब्धिः । एतेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् " [बै० सू० ४ १ ८, ९ ] इति । तन्न जातिविशेषाभावात्तस्यानीक्ष्यत्वम् । इन्द्रियाभावादिति चेत्; न; इन्द्रियवद्भिरुपलब्धिप्रसङ्गात् । तदाह - 'साक्षैः ' इति । सहाक्षैरिन्द्रियैर्वर्तन्त इति साक्षास्तैः सं इत्येत । आदराभावान्नेति चेत्; न; आदरवद्भिस्तदीक्षणापत्तेस्तदाह - सादरैः आदरवद्भिः स ईक्ष्येति ।
१५
तत्रैव दूषणान्तरमाह
गौरवाधिक्यतत्कार्य भेदाश्च [आसूक्ष्मतः किल ] । इति
गुरोर्भाव गौरवं तस्याधिक्यमतिरेकः, तच्च तस्य गौरवस्य कार्यभेदाः फलविशेषाः तुलानतिविशेषलक्षणाः ते च गौरवाधिक्यतत्कार्यभेदाः । चशब्दान्न केवलं रूपादिरेव तत्र स्थूले 'ईक्ष्येरन्' इति वचनपरिणामेन सम्बन्धः ।
द्विन्तुके गुरुत्वं हि तन्तुमौरवतोऽधिकम् ।
ततोऽपि च तदारब्धे द्रव्ये तदभिवृद्धिमत् ।। १०२१ ॥
१ “वीरणशब्दः कटसमवायिकारणवाचक इह तन्तु पटः इह वीरणेषु कट इति वक्ष्यमाणत्वात् । "ता० टि० । २ - वस्तस्य आ०, ब०, प० । ३ पश्चात्तात्पर्य य-आ०, ब०, प० । ४ जातिविशेषः । ५ - स्ति स्वल्पे त-आ०, ब०, प० । ६ तन्तुरूपादौ । ७ जातिविशेषस्य । ८ " तेषां तन्तूनामवयवा अंशवस्तेषां रूपादिस्तस्मात् " - ता० टि० । ९ - नीक्षत्वम् आ०, ब०, प० । १० सह ई -आ०, ब०, प० ।
१०
२०
२५

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618