Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
११०६ ]
प्रथमः प्रत्यक्ष प्रस्तावः
४१७
अथायं तस्य स्वभावो यदयमसम्बद्धोऽपि तयोरभेदप्रत्ययमुपजनयतीति; तन्न; तन्तुपेटोरि कपालपदयोरपि ततस्तत्प्रसङ्गात् । तन्तुपटयोरेव तस्य तज्जननस्वभावो न कपालपटयोरिति चेत्; कपालघटयोस्तर्हि कुतस्तत्प्रत्ययः ? समवायान्तरादिति चेत्; न; "तत्त्वं भावेन व्याख्यातम्” [वै० सू० ७२२८] इति तदेकत्वकथनविरोधात् । एकस्यापि तत्र तत्र स्वभावभेदान्नायं दोष इति चेत्; न; स्वभावभेदस्य कथञ्चित्तदर्थान्तरत्वे अनेकान्तवादप्रत्युज्जी - ५ वनापत्तेः । सर्वथाऽर्थान्तरत्वे तु कथं स तस्येति व्यपदेश: ? सम्बन्धादिति चेत्; न ; तत्रापि प्रतिस्वभावं तत्स्वभावभेदकल्पनायाम् अव्यवस्थितिप्रसङ्गात् । ततो निर्विभाग एव समवायः, ततः कथं तन्तुपटयोरेवाभेदप्रत्ययो न कपालंपटयोरप्यविशेषात् । तदाह- 'कारणस्य' इत्यादि । कारणस्य समवायस्य अक्षये तन्तुपटवत्कपालपटादावपि भावे कार्यस्य पूर्वत्रेवोर्त्तरत्राप्यभेदप्रत्ययस्य उपरमो निवृत्तिः कथम् ? न कथञ्चिदिति ।
१०
समवायस्याविशेषेऽपि समवायिनामस्ति विशेषो यतस्तन्तुष्वेव पटस्याभेदप्रत्ययो न कपालादिष्विति ततोऽयमदोष इति चेत्; किमिदानीं समवायेन ? अविष्वग्भावज्ञानस्य तत्फलतयेष्टस्य समवायिविशेषादेव भावात् । कथं चाविष्वग्भावप्रत्ययस्य मिध्यात्वे ततः घटादेरपि प्रतिपत्तिः ? मिध्याप्रत्ययात्तद्योगात् । अन्यत एव तत्प्रतिपत्तिरिति चेत्; न; युगपत्प्रत्ययद्वयस्याप्रतिवेदनात् । क्रमेण प्रतिवेदनमिति चेत्; न; तथाननुभवात् । न हि पटादितदभेद - १५ प्रत्यययोः पौर्वापर्यस्यानुभवः ; तथानिश्चयाभावात् । निश्चयात्मा च भवतामनुभवः, स कथं तदभावे भवेत् ? कथं वा पटादेरभेदप्रत्ययेनाप्रतिपत्तौ तदधिष्ठानत्वेनाभेदप्रतिपत्तिः 'तन्तवः पटोभवन्ति' इति ? विद्यते चेयम्, तस्मादेक एवायं प्रत्ययो मिथ्यात्मेति कथमतः पटादितत्त्वं प्रसिद्ध्य ेत् ? यतोऽवयविव्यवस्थापनेन योगाः सौगतमतिशयीरन् ।
अभेदभाग एवायं प्रत्ययो मिथ्या बाध्यमानत्वात् न पटादौ विपर्ययादिति चेत् ; २० कथमेक एवायं मिथ्या च अभिध्या च विरोधात् ? अन्यथा प्रतिपत्त्यभावान्न विरोध इति चेत् ; अनुकूलमाचरितम् अत एव बहिरर्थस्याप्यवयविरूपतया नानैकस्वभावस्य सिद्धेः । ततो न निरंशावयव्यभावेऽपिं प्रत्यक्षस्य निर्विषयत्वम् ; जात्यन्तरविषयत्वेन सविषयत्वात् । तदुक्तम् - " जात्यन्तरं तु पश्यामः " [ सिद्धिवि० परि० २] इति ।
,
तन्न निर्विषयत्वप्रसङ्ग भयात् प्रत्यक्षस्य निरंशावयविनः कल्पनमुपपन्नम् असत्यपि २५ तस्मिन् तद्भयाभावात् । न चैत्रम्, अप्रतीत एव तस्मिन् वृत्तिपर्यनुयोगः; परोपगमतस्तस्य प्रतीतेः । प्रतीयमानस्य वृत्तिमत एव प्रतीतेर्निस्वर्सर एव तत्र तत्पर्यनुयोग इति चेत् ; कथमिदानीं सर्वैकभावभावनैरात्म्यादावपि पर्यनुयोगः ? तस्यापि यथाकल्पनं तद्रूपस्यैव प्रतीतेः । कल्प्यत
"
१ अवयवावयविनोः । २ - पटयोरेव कपालघट - आ०, ब०, प० । ३ तत्रमेकत्वं भावेन सत्तया इव, यथा स्वलिङ्गाविशेषात् विशेषलिङ्गाभावाच्चैकत्वं सत्तायाः तथा समवायस्यापि इति भावः । ४ स्वभावभेदः । ५ -लघटआ०, ब०, प० । ६ पटा-आ०, ब०, प० । ७ -भाव ए-आ०, ब०, प० । ८ अवयविनि । ९ - सरस्तत्र आ०, ब०, प० । १० वृत्तिपर्यनुयोगः ।
५३

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618