Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
११८७ ]
प्रथमः प्रत्यक्ष प्रस्तावः
३६३
वचनात्प्रतिपत्तिः, न च तत्र वचनस्यागरीयस्त्वं विशिष्टरूपप्रतिपत्त्यर्थतया तत्वोपपत्तेः । अत इदमप्यसङ्गतम् ; 'यश्च' इत्यादि । यच्चेदमन्यत्
"प्रत्यक्षस्य प्रमाणत्वे वचनस्य प्रमाणत्वं (ता) |
वचनस्य प्रमाणत्वे प्रत्यक्षस्येत्य साध्वदः || ” [ प्र० वार्तिकाल ० ३ । ३३१]इति; तत्र युक्तं 'प्रत्यक्षस्य' इत्यादि, सति प्रत्यक्षसंवादे वचनप्रामाण्यस्य लीलागम्यत्वात्; ५ 'वचनस्य' इत्यादिकं तु अयुक्तम् ; तत्संवादनिरपेक्षस्यैव प्रत्यक्षस्य सा ( असा ) धारणाकारे प्रामाण्यात्, तस्य च भवतोऽपि प्रसिद्धत्वात्, अन्यथा वाग्व्यापारवैयर्थ्यापत्तेरिति निवेदनात् । ततः स्थितं विषयविषयिणोरेकस्य अन्यतरस्यापरिज्ञानेऽपि परिज्ञानादसिद्धः सहोपलम्भनियमः, ततश्च न नीलतद्धियोरभेद इति ।
स्यादाकृतम्-भवत्ययं प्रसङ्गो यदि यौगपद्यं सहशब्दस्यार्थः, न चैवम्, तस्यैकार्थत्वात् । १० दृश्यते च तस्य तदर्थत्वम्, यथा सहोदर इति । तदयमर्थ:-सह एकस्य उपलम्भः, तस्य नियम : - 'ज्ञानस्यैव नार्थस्य' इत्यवधारणं तस्मादिति; तन्न; ज्ञानवन्नीलादेरप्युपलम्भात् । तदेव ज्ञानमिति चेत् ; न ; तदन्यस्यैव 'तस्य 'अहम्' इति प्रतिवेदनात् । अहमित्यपि नीलाव प्रतिवेद्यत इति चेत्; न; तस्य पीतादावभावप्रसङ्गात् । नीलवदन्येदव तत्र तदिति '; तत् ? 'पौर्वापर्ये प्रमाणाभावादिति चेत्; न; अन्यत्वस्याप्यपरिज्ञानप्रसङ्गात् । १५ न हि पूर्वापरयोरेकेनाऽग्रहणे 'पूर्वस्मादिदमन्यत्' इति सुपरिज्ञानम् । कुतश्चित्परिज्ञाने वा तदेकत्वपरिज्ञानमपि स्यादविशेषात् । ततो न नीलाद्येव ज्ञानमित्यसिद्ध' एकोपलम्भनियमः । सिद्धस्यापि किं तस्य साध्यम् ? नीलतद्धियोरेकत्वमिति चेत्; न; तद्दर्शनस्यैव " हेतुत्वात् । तदेकत्वव्यवहार इति चेत्; कस्तर्हि " तद्व्यवहारो नाम १ तनिश्चयस्तदभिधानञ्चेति श्वेत् ; न ; निश्चयाभिधानविषयस्यैव हेतुत्वात् नैकोपलम्भनियमो हेतुः ।
२०
पृथगुपलम्भाभाव इति चेत्; कुतस्तत्प्रतिपत्तिः ? प्रत्यक्षादिति चेत्; न; प्रतिबन्धाभावात् । तादात्म्यं प्रतिबन्ध इति चेत्; न; प्रत्यक्षस्य तद्वदभावत्वापत्तेः, हेतोर्वा प्रत्यक्षवत् भावरूपत्वोपनिपातात् । तदुत्पत्तिरिति चेत्; न; अभावस्य सकलशक्तिविकलतया कारणत्वानुपपत्तेः । न चाकारणस्य प्रतिपत्तिः, “नाकारणं विषयः " [ १४ इत्यस्य विरोधात् ।
1
२५
नाप्यनुमानात्तत्परिज्ञानम् ; प्रत्यक्षाभावे तदनवतारात् लिङ्गाभावाच्च । तद्धि लिङ्ग न भावरूपम् ; तस्य प्रत्यक्षवत् तत्राप्रतिबन्धात् । न चाप्रतिबन्धस्य लिङ्गत्वम् ; तादात्म्यादिलिङ्गप्रतिबन्धकल्पनावैफल्यापत्तेः । नाप्यभावरूपम् ; तत्रापि 'कुतस्तस्प्रतिपत्तिः '
2
१ प्रत्यक्षस्येत्य संविदः " - प्र० वार्तिका ल० । २ सहशब्दस्य । · ३. एकार्थत्वम् । ४ नीलाद्यपि । ५ ज्ञानस्य । ६ अहमिति प्रतिवेदनस्य । ७ अहमिति प्रतिवेदनम् । ८ एकस्यैव प्रतिवेदनस्य क्रमशः नीलवत् पीतादौ सम्भवे । "पुनः स ( भदन्तशुभगुप्तः ) एवाह-यदि सहशब्द एकार्थस्तदा हेतुरसिद्धः...”— तत्त्वस०पं० पृ०५६८ | अक० टि० पृ० १५९ | १० एकत्वोपलम्भस्यैव हेतुत्वे असिद्धत्वमिति भावः । ११ व्यवहाआ०, ब०, प० । १२ – स्वात् तत्रैको आ०, ब०, प०। १३ पृथगुपलम्भाभाववत् । १४ द्रष्टव्यम् - पृ०२९८टि०१० ।

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618