________________
१४२
श्रीमद्वाग्भटविरचितं नेमिनिर्वाणम् : एक अध्ययन ३. उपजातिवाणी : इस छन्द में क्रमशः इन्द्रवज्रा, उपेन्द्रवज्रा, इन्द्रवज्रा, इन्द्रवजा
होते हैं । यथा - __ आदित्यचक्रेण कृतककालप्रदक्षिणप्रक्रमणेन भक्त्या ।
लुप्तेव नालोक्यत यस्य काथच्छाया स वः पातु जिनस्तृतीयः ।। प्रयोग के अन्य स्थल - प्रथम सर्ग - ४, २४, ४१, ६९ त्रयोदश सर्ग - १७, ३२, ४३, ६२,८० ४. उपजाति आर्द्रा : इस छन्द में क्रमशः उपेन्द्रवजा, इन्द्रवज्रा, इन्द्रवज्रा, उपेन्द्रवजा होते हैं । यथा -
अपारसंसारसमुद्रनावं देयाद्दयालुः सुमतिर्मतिं नः ।
नित्यप्रियायोगकृते यदन्ते तपस्यतीवाविरतं रथाङ्गः ।। प्रयोग के अन्य स्थल - प्रथम सर्ग - ३०, ३८,६०,७४ त्रयोदश सर्ग - ३०,६९ ५. उपजाति रामा : इस छन्द में क्रमशः इन्द्रवज्रा, इन्द्रवज्रा, उपेन्द्रवजा, उपेन्द्रवजा
होते हैं । यथा -
स्वस्ति क्रियात्स्वस्तिकलाञ्छंनो नः स्तम्भायमानोरुभुजः सुपार्श्वः ।
विडम्बयामास विलासवेश्मश्रियं सदा यःकरुणातरुण्याः ।। प्रयोग के अन्य स्थल - प्रथम सर्ग - २५, ३२,४३, ४९ त्रयोदश सर्ग - ४, ५, ६,१४, २२, ३७, ४९ ६. उपजाति माया : इस छन्द में क्रमशः इन्द्रवजा, इन्द्रवजा, इन्द्रवजा तथा
उपेन्द्रव्रजा होते हैं । यथा - मूर्धामुहुश्चुम्बितभूतलेन तं शीतलं देवमहं नमामि ।
यस्मिन्मनोवर्तिनि सर्वतोऽसौ निवर्तते दुर्गतिदुःख तापः ।। प्रयोग के अन्य स्थल - प्रथम सर्ग - १३,१५, ५२, ५५, ५६
त्रयोदश सर्ग - ७,१०,१३,१५,१६, २५, ५६ १. द्रष्टव्य - वृत्त रलाकर, उपजाति पर पंचिका, पृ० १६०
२. नेमिनिर्वाण, १/३ ३. वृत्तरलाकर पचिका, पृ०१६३
४. नेमिनिर्वाण, १/५ ५. वृत्तरत्नाकर पंचिका, पृ० १६४
६. नेमिनिर्वाण, १/७ ७. वृत्तरत्नाकर पंचिका, पृ०१६१
८. नेमिनिर्वाण,१/१०