________________
नेमिनिर्वाण का संवेद्य एवं शिल्प : छन्द
१४७ (२६) तामरस : यह बारह वर्षों का वृत्त है । इसमें क्रमशः नगण, जगण, जगण और यगण होते हैं । यथा -
नवमधुपद्वयविक्रमसज्जं यदुवर सौरभराजि तवेदम् ।।
प्रतिनदि तामरसं मुखरागं कलयति चारुदलाधरलेखम् ।। (२७) प्रमिताक्षरा : यह बारह वर्णों का छन्द है । इस छन्द में क्रमशः सगण, जगण, सगण तथा सगण होते हैं । यथा -
अथ मन्मथज्वलनवृद्धिविधाविव सर्पिरर्पितमनः प्रमदम् ।
विशदं सुगन्धि सरसं शिशिरं मधु पातुमारभत कामिजनः ।। प्रयोग के अन्य स्थल - सप्तम सर्ग - २४, २५, २६ दशम सर्ग - २ से ४४ तक
(२८) भुजंग प्रयात : इस छन्द के प्रत्येक चरण में बारह वर्ण होते हैं । क्रमशः चार यगण हो जाने पर बारह अक्षर हो जाते हैं । यथा -
"इहोच्चावचग्राववैषम्यनेयप्रचाराः प्रभो बिभ्रतः स्वादु तोयम् ।
धुनीनां भुजङ्गप्रयातं प्रवाहा दधत्याशु भङ्गं वजन्तः सुवायौ ।। (२९) प्रियंवदा : इस छन्द में क्रमशः नगण, भगण, जगण, रगण होते हैं । यथा
नरवरेह रतिगेहसंनिभं जलदजालकनिभाश्मसुन्दरम् ।।
इदमुपेत्य. तटमुर्वशी कथां क्तिनुते सह सुरैः प्रियंवदाम् ।। (३०) तोटक : इस छन्द में चार सगण होते हैं । यथा -
समकाञ्चनलोष्टमनुन्मन सकलेन्द्रियनिग्रहबद्धरसम् ।
जिन तोटकमागमनस्य भवे शिरसैष बिभर्ति तपस्विगणम् ।। (३१) रुचिरा : यह तेरह-तेरह वर्णों का वृत्त है । इसमें क्रमशः जगण, भगण, सगण, जगण और गुरु होते हैं । इसके चौथे तथा नवें वर्ण के बाद यति होती है । यथा -
अथैकदा सदसि दिगन्तरागतैरुपासितः क्षितिपतिभिर्महीपतिः । नभस्तलादवनितलानुसारिणीः सुराङ्गनाः सः किल ददर्श विस्मितः ।।२
१. इतिवद् तामरसं नजजाद्यः । वृ०२० ३/१५३ ३. प्रमिताक्षर सजससैवदिता । वृ० २०, ३/१४५ ५. भुजंगप्रयातं भवेद् वैश्चतुर्थिः । वृ० २०, ३/१४० ७. भूविभवेनभजरैः प्रियम्बदा । वृ० २०, ३/१४२ ९. इहतेटकमम्बुधि सैः प्रमितम् । । वृ०र०, ३१३४ ११. कुतुहेरह रुचिस योस्वगः । वृ० २०, ३/१५६
२. नेमिनिर्वाण, ७/३१ ४. नेमिनिर्वाण,१०/१ ६. नेमिनिर्वाण, ७/१९ ८. नेमिनिर्वण,७/२८ १०. मिनिर्वाण,७/३३ १२. नेमिनिर्वण, २/१