Book Title: Nemi Nirvanam Ek Adhyayan
Author(s): Aniruddhakumar Sharma
Publisher: Sanmati Prakashan

View full book text
Previous | Next

Page 231
________________ नेमिनिर्वाण: प्रभाव एवं अवदान २१७ धर्मशर्माभ्युदय से प्रभावित है। जो कुछ भी हो, नेमिनिर्वाण के निम्नलिखित पद्य धर्मशर्माभ्युदय के उल्लिखित पद्यों से तुलनीय हैं - (क) “श्रीनाभिसूनोः पदपद्मयुग्मनखाः सुखानि प्रथयन्तु ते वः । समं नमन्नाकिशिरः किरीटसंघट्टविस्रस्तमणीयितं यैः । ।१ एवं (ख) (ग) (घ) (ङ) “श्रीनाभिसूनोश्चिरमंत्रियुग्मनखेन्दवः कौमुदमेधयन्तु । यत्रानमन्नाकिनरेन्द्रचक्रचूडाश्मगर्भप्रतिबिम्बमेणः । । २ “चन्द्रप्रभाय प्रभवे त्रिसन्ध्यं तस्मैनमो विस्मयनीयभासे । यत्पादपद्मौ सविधस्थितेऽपि चन्द्रे विनिद्राद्भुतकान्तियुक्तौ । ” एवं “चन्द्रप्रभं नौमि यदीयभासा नूनंजिता चान्द्रमसी प्रभा सा । नो चेत्कथं तर्हि तदांत्रिलग्नं नखच्छलादिन्दुकुटुम्बमासीत् । ।४ " तत्र प्रसिद्धास्ति विचित्रहर्म्या रम्यापुरी द्वारवतीति नाम्ना । पर्यन्तविस्तारिविशालशालच्छायाछविर्यत्परिखापयोधिः । ।१५ एवं तत्रास्ति तद्रत्नपुरं पुरं यद्द्द्वारस्थलीतोरणवेदिमध्यम् । अलंकरोत्यर्कतुरंगपंक्ति कदाचिदिन्दीवरमालिकेव । । उरः प्रहारत्रुटितोरुहारमुक्ताफलैर्वैरिविलासिनीनाम् । पेते क्षितौ यन्नवकीर्तिवल्ली बीजैरिवानुप्लवपंकिलायाम् ।।७ एवं वैदग्ध्यदग्धारिवधूप्रहारहारावचूलच्युतमौक्तिकौधाः । भुः प्रकीर्णाः सकलासु दिक्षु यशम्तरोर्बीजकणा इवास्य ।। " निरम्बुदे नभसि नु विद्युतः क्वचिन्नु तारकाः प्रकटितकान्तयो दिवा । सविस्मयैरिति नितरां जनैर्मुहुर्विलोकिताः पथि - पथि बद्धमण्डलैः । । १. नेमिनिर्वाण, १/१ ३. नेमिनिर्वाण, १/८ ५. नेमिनिर्वाण, १/३४ ७. नेमिनिर्वाण, १/७० ९. नेमिनिर्वाण, २/२ २. धर्मशर्माभ्युदय, १/१ ४. धर्मशर्माभ्युदय, १/२ ६. धर्मशर्माभ्युदय, १/५६ ८. धर्मशर्माभ्युदय, ४/२९

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252