________________
नेमिनिर्वाण का संवेद्य एवं शिल्प : छन्द
१४३ ७. उपजाति कीर्ति : इस छन्द में क्रमशः उपेन्द्रवज्रा, इन्द्रवजा, इन्द्रवजा इन्द्रवजा होते हैं । यथा -
सुवर्णवर्णद्युतिरस्तु भूत्यै श्रेयान्विभुर्वो विनताप्रसूतः ।
उच्चस्तरां यः सुगतिं ददानो विष्णोः सदानन्दयति स्म चेतः ।। प्रयोग के अन्य स्थल - प्रथम सर्ग - २१, ३५, ३७, ४४, ५४, ६१,७०, ७२,७६ त्रयोदश सर्ग - १, ४०, ४८, ८१ ८. उपजाति भद्रा : इस छन्द में क्रमशः इन्द्रवज्रा, उपेन्द्रवज्रा, इन्द्रवजा, उपेन्द्रवजा होते हैं । यथा -
ज्योतिर्गणैः संततसेव्यमानमनन्तमाकाशमिव स्तवीमि ।
सूर्यायते यत्र विभावितानं निशाकरत्यानन मण्डलं च ।। प्रयोग के अन्य स्थल - प्रथग सर्ग - ४०, ५१,६२,७८ त्रयोदश सर्ग - २६, ६१ ९. उपजाति हंसी : इस छन्द में क्रमशः उपेन्द्रपजा, इन्द्रवजा, उपेन्द्रवजा, इन्द्रवजा होता है । यथा -
तपः कुठारक्षतकर्मवल्लिमल्लिर्जिनो वः श्रियमातनोतु ।
कुरोः सुतस्यापि न यस्य जातं दुःशासनत्वं भुवनेश्वरस्य ।।६ प्रयोग के अन्य स्थल - प्रथम सर्ग - ३३,७१, ७३ त्रयोदश सर्ग - २०, २१, ३३, ३४, ३८, ६८, ७८ १०. उपजाति माला : इस छन्द में क्रमशः उपेन्द्रवज्रा, उपेन्द्रवजा, इन्द्रवज्रा, इन्द्रवज्रा
होते हैं । यथा -
व्रते मतिं श्रीमुनिसुव्रताख्यस्त्रिकालविद्वो विदधातु तुष्टः । __ अन्तर्निरुध्यान्न पयः प्रचारं येनात्मदुर्गादरिचक्रमस्तम् ।। प्रयोग के अन्य स्थल - प्रथम सर्ग - ४२, ४५, ५७ त्रयोदश सर्ग - ९,१२, २८, ३६, ३९, ४१, ४२, ४६, ७६
१. वृत्तरत्नाकर पंचिका, पृ० १६० ४. नेमिनिर्वाण, १/१४ ७. वृत्तरत्नाकर पंचिका, पृ०१६२
२. नेमिनिर्वाण, १/१९
३. वृत्तरत्नाकर पंचिका, पृ० १६३ ५. वृत्तरलाकर पंचिका, पृ० १६३ ६. नेमिनिर्वाण, १/१९ ८. नेमिनिर्वाण,१/२०