________________
१४४
श्रीमद्वाग्भटविरचितं नेमिनिर्वाणम् : एक अध्ययन ११. उपजाति ऋद्धि : इस छन्द में क्रमशः उपेन्द्रवज्रा, इन्द्रवज्रा, उपेन्द्रवज्रा, उपेन्द्रवजा होते हैं । यथा -
गुणप्रतीतिः सुजनाज्जनस्य दोषेष्ववज्ञा खलजिल्पतेषु ।
अतो ध्रुवं नेह मम प्रबन्धे प्रभूतदोषेऽप्ययशोवकाशः ।। प्रयोग के अन्य स्थल - प्रथम सर्ग - ५३ त्रयोदश सर्ग - ८,५७, ६७ १२. उपजाति प्रेमा : इस छन्द में क्रमशः उपेन्द्रवजा, उपेन्द्रवजा, इन्द्रवज्रा, उपेन्द्रवजा
होते हैं । यथा -
उदन्वता नित्यविलोलवीची करोपदिष्टाभिनयक्रियेव ।
प्रासादचूलानिहितैश्चलभिननर्त या केतुभुजैरजस्रम् ।। प्रयोग के अन्य स्थल - त्रयोदश सर्ग - ५९,६०,७९ १३. उपजाति जाया : इस छन्द में क्रमशः उपेन्द्रवज्रा, उपेन्द्रवज्रा, उपेन्द्रवजा, इन्द्रवजा होते हैं । यथा -
भविष्यतस्तीर्थकरस्य नेमेनिमित्तमत्यन्तमनोहरत्रीः ।
कृतिः सुराणां ससुरेश्वराणां या प्राप सौरीति ततः प्रसिद्धिम् ।। प्रयोग के अन्य स्थल - प्रथम सर्ग - ७५, ८१ त्रयोदश सर्ग - १८ १४. उपजाति बाला : इस छन्द में क्रमशः इन्द्रवज्रा, उपेन्द्रवज्रा, उपेन्द्रवज्रा,
उपेन्द्रवजा होते हैं । यथा -
सद्रलरलाकरचारुकाञ्ची महीमिवान्यां यदुवशंवन्द्यः ।
अपालयत्तां विजयाभिधानं नृपः समुद्रोपपदं दधानः ।। प्रयोग के अन्य स्थल -
त्रयोदश सर्ग - २७, ३५ १. वृत्तरत्नाकर पंचिका, पृ० १६२ २. मिनिर्वाण, १/२७ ३. वृत्तरत्नाकर पंचिका, पृ० १६१ ४. नेमिनिर्वाण, १/४६
५. वृतरत्नाकर पंचिका, पृ० १६१ ६. मिनिर्वाण, १/५८ ७. वृत्तरत्नाकर पंचिका, पृ० १६२ ८. मिनिर्वाण, १/५९