Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 179
________________ अतिचार द्वार. नवपद पञ्चातिचारा इति चरमपादान्तात् संबध्यते भवन्ति' जायन्ते, 'त्रयः' विसङ्ख्या एव तोरेवार्थत्वात् 'स्वदारसन्तुष्टे' निजकलत्रसन्तोषिणि, कथमिति वत्तिम.देव ब्रू मः परदारवर्जी स एव भण्यते य: परदारा मया न भोक्तव्या इति नियमयति, तस्य चेत्वरकालपरपरिगृहीतवेश्यायां गमनमाचरत: कथञ्चित्तस्या: _वृ. यशो परदारत्वात्स्वबुद्ध्या च तेन वेश्येयमिति पर्यालोचनाद् भङ्गाभङ्गरूपत्वेनेत्वरं-स्तोककालं परिगृहीता-स्वीकृता भाटीप्रदानेन नियतकालं सा तथा, ॥१५६॥ वेश्येत्यर्थः, तस्यां गमनमतिचारः १ तथा अपरिगृहीता-अनाथकुलाङ्गना तस्यां गमनं यत्तदपि तस्या लोके परदारत्वेन रूढत्वात्कामुकाभिप्रायेण च भर्ताद्यभावेनापरदारत्वाद्भङ्गा-भङ्गरूपतया तस्यातिचारः २ । स्वदारसन्तुष्टस्य तु स्वकलत्रं मुक्त्वाऽन्यस्य वर्जितत्वादेतस्मिन् द्वयेऽपि भङ्ग एवेति भाव्यम्, अग्रेतनास्तु वयो द्वयोरपि तुल्या एव, तथाहि-अनङ्गक्रीडा तावन्निष्पन्नप्रयोजनस्याहार्येश्चर्मादिघटितप्रजननैोषितामवाच्यदेशासेवनं कुचकक्षोरुवदनादिषु रमणं वाऽभिधीयते, सा च यद्यपि स्वदारसन्तुष्टेन स्वकलत्रे परदारवर्जिना तु वेश्यास्वकलत्रयोः परकलत्र इव न प्रतिषिद्धा तथाऽपि ताभ्यामत्यन्तपापभीरुतया ब्रह्मचर्यमादातुकामाभ्यामपि वेदोदयासहिष्णुतया यापनामात्रार्थं स्वदारसन्तोषपरदारवजने प्रतिपन्ने, तन्मैथुनमात्रेणैव च यापनाया: संभवादर्थतोऽनंगक्रीडाऽपि परिहतैव ३, एवं परेषां-स्वापत्यव्यतिरिक्तजनानां स्नेहसम्बन्धादिना परिणयनविधानं परविवाहकरणम् ४ तथा काम्येते-अभिलष्येते यौ तौ कामौशब्दरूपलक्षणौ भुज्यन्त इति भोगा: गन्धरसस्पर्शास्तेषु तीव्राभिलाष:-अत्यन्ततदध्यवसायित्वं वाजीकरणादिनाऽनवरतसुरतसुखार्थ मदनोद्दीपनमितियावत्, एतावपि परमार्थतः प्रत्याख्यातौ एव, अत: कथञ्चित्प्रत्याख्यानप्रवृत्तेर्भङ्गाभङ्गरूपत्वेनातिचारत्वमेषां त्रयाणामपि सिद्धम् । अन्ये त्वनङ्गक्रीडामेवं भावयन्तितौ हि स्वदारसन्तोषिपरदारवर्जको निधुवनमेवव्रतविषय इति स्वकीयकल्पनया तत्परिहरन्तौ यदा वेश्यादौ परदारेषु च यथाक्रममालिङ्गनादिरूपामनङ्गक्रीडां कुरुतस्तदा व्रतसापेक्षत्वात्तयोरतिचारोऽनङ्गक्रीडा, तथा स्वदारसन्तोषिणा स्वकलवादितरेण च स्वकलववेश्याभ्यामन्यत्र मनोवाक्कायमैथुनं न कार्यं न च कारणीयमित्येवं यदा प्रतिपन्नं व्रतं भवति तदा परविवाहकरणस्तत्कारणमर्थतोऽनुष्ठित भवति, तद्वती च मन्यते विवाह एवायं मया विधीयते, न | मैथुनमिति, ततो व्रतसापेक्षत्वादतिचार इति शेषः, प्रश्नोत्तरविचार: प्रथमपञ्चाशकवृत्तितोऽवसेय:, 'इत्थीए तिन्नि पंच वे' ति स्त्रियास्त्रय: पञ्च वा अतिचारा इत्यत्रापि सम्बन्धः, तत्र त्रयस्तावदेवं-स्वपुरुषसन्तोषपरपुरुषवर्जनयोः स्त्रिया विशेषाभावात् स्वपुरुषव्यतिरेकेणान्येषां सर्वेषामपि KB परपुरुषत्वेनेष्टत्वादनङ्गक्रीडादय: स्वदारसन्तोषिण इव स्वभार्यायां स्वपुरुषविषयास्त्रय एवातिचाराः, आद्यस्तु यदा स्वकीयपति: स्वपत्न्या 2 वारकदिने परिगृहीतो भवति तदा सपत्नीवारकमतिक्रम्य तं परिभुञ्जानायां अतिचारः, द्वितीयस्त्वतिक्रमादिना परपुरुषमभिसरन्त्याः समवसेयो Jain Educ a tional & For Personal & Private Use Only ibrary.org

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334