Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
नवपदवृत्ति:मू.देव. वृ. यशो ॥२५९।।
संस्तारकस्तस्मिन् द्वयेऽपि अप्रत्युपेक्षे दुष्प्रत्युपेक्षे वा सति निषदनादि कुर्वत एकोऽतिचारः, अप्रमार्जितदुष्प्रमार्जिते वाऽस्मिन्नेव द्वितीयः, स्थण्डिलेऽप्येवं KA द्वावतिचारौ, सर्वेऽपि मिलिताश्चत्वारः, दुष्प्रत्युपेक्षितं यच्चक्षुषाऽद्धनिरीक्षितादि क्रियते, दुष्प्रमार्जितं च वस्त्राञ्चलादिना न्यूनाधिकभावेन प्रमार्जितं, बहि:स्थण्डिलभूसङ्ख्या च चतुर्विंशत्यधिकसहस्रमङ्कतोऽपि १०२४, तथा चोक्तम्-“अणवायमसंलोए १, परस्सऽणुवघाइए २ । समे ३ अज्झुसिरे ४ यावि, अचिरकालकयंमि य ५ ॥१॥ विच्छिण्णे ६ दूरमोगाढे ७, नासण्णे ८ बिलवज्जिए ९ । तसपाणबीयहिए १०, उच्चाराईणि वोसिरे ॥२॥" एतैश्च दशभिः पदैरेकादिसंयोगेन यथोक्ता सङ्ख्या पूर्यते, तदुक्तम्-“एक्कगदुगतिवगचउरो पंचगछस्सत्तअट्ठनवदसगं । संयोगा कायव्वा दसहि सहस्सो चउव्वीसो ॥१॥" ति, तथा 'सम्यक्' अवैपरीत्येन 'अननुपालनं' अकरणं, तच्च पञ्चमोऽतिचारः, चकारस्य सम्यगननुपालनं चेत्यत्र व्यवहितसम्बन्धाद्, एतानतिचारान् पञ्च ‘वर्जयेत्' परिहरेत्, पौषधवतस्येति प्रस्तावाद् गम्यते। न च स्वमनीषिकया व्याख्याता एते, यदुक्तं नियुक्तिकृता-“पोसहोववासस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा न समायरियव्वा, तंजहाअप्पडिलेहियदुप्पडिलेहियसेज्जासंथारए १ अपमज्जियदुप्पमज्जियसेज्जासंथारए २ अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमी ३ अपमज्जियदुपमज्जियउच्चारपासवणभूमी ४ पोसहोववासस्स सम्म अणणुपालणयत्ति," इह च वृद्धोक्ता सामाचारी-कृतपौषधो नाप्रत्युपेक्षितं दुष्प्रत्युपेक्षितं शय्यासंस्तारकं पौषधशालां वा सेवते, दर्भवस्त्रं वा भूम्यां संस्तृणाति, कायिकाभूमेश्चागत: पुनरपि संस्तारकं प्रत्युपेक्षते, अन्यथाऽतिचार: स्यात्, एवं - पीठकादिष्वपि विभाषेति, एते च चत्वारोऽतिचाराः सर्वतोऽव्यापारपौषध एव भवन्ति, पञ्चमस्त्वाहारपौषधादीनां सर्वेषामपीति, अतिचारता चाद्यानां चतुर्णा प्रतीतैव, पञ्चमस्य तूपदर्श्यते-कृतपौषधोऽस्थिरचित्त: सन्नाहारे तावत्सर्वमाहारं तद्देशं वा प्रार्थयते, द्वितीयदिवसे वाऽऽत्मार्थमादरं कारयति, शरीरसत्कारे शरीरमुद्वर्त्तयति, दंष्ट्रिके केशान् रोमाणि वा शृङ्गाराभिप्रायेण संस्थापयति, दाहे वा शरीरं सिञ्चति, ब्रह्मचर्ये त्वैहलौकिकान् पारलौकिकान् । वा भोगान् प्रार्थयते, शब्दादीन् वाऽभिलषति, ब्रह्मचर्यपौषध: कदा पूर्णो भविष्यति, त्याजिता ब्रह्मचर्येणेति वा चिन्तयति, अव्यापारे सावद्यानि | व्यापारयति, कृतमकृतं वा चिन्तयतीत्येवं पञ्चातिचारविशुद्धोऽयमनुपालनीय इति गाथाभावार्थ: ।। भङ्गद्वारमितोऽभिधीयतेउवसग्गपरिसहदारुणेहि कम्मोदएहिं नासेज्जा । रयणं व पोसहं खलु अइक्कमाईहिं दोसेहिं ।।११८॥
॥२५९॥ उपसर्गाश्च-दिव्यादयः षोडश परीषहाश्च-क्षुदादयो द्वाविंशतिरुपसर्गपरीषहास्तैर्दारुणा:-रौद्रा ये ते उपसर्गपरीषहदारुणास्तैरुपसर्गपरीषहदारुणैः
Jain Educat
i onal
For Personal & Private Use Only
ww.wbrary.org

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334