Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
नवपद
तत्सकलमेव श्रेणिकस्य, सोऽवोचद्-द्रष्टव्योऽसौ शालिभद्रो यस्यैतावती समृद्धि:, वयं च धन्या यनगरनिवासिनः स्वसम्पदधरीकृतवैश्रमणा एवंविधा वृत्तिःमू.देव.
वणिजः, तदनन्तरं भाणयामास भद्रो-यथा इच्छामो वयं शालिभद्रस्य दर्शनं, तया भाणितं, यथा-प्रसीदतु देवः, श्रुणोत्वस्मद्विज्ञप्ति-शालिभद्रो न व. यशो
KRA
कदाचित्सप्तमप्रासादाहिनि:सरति, सुरवितीर्णमाणिक्यनिकरनिराकृततिमिरसन्ततौ स्वभवने विचित्रक्रीडाभिः क्रीडन् सह स्वप्रियाभि: नापि सूर्याचन्द्रमसौ ॥२७७॥
विलोकयति, तद् यदीह्यते शालिभद्रस्य दर्शनं देवेन तत्क्रियतामेतद्गृहागमनेन प्रसादः, एवमस्त्वित्यभ्युपगते राज्ञा भूयोऽप्यबीभणद् भद्रा-यद्येवं यावदहं प्रगुणयामि गृहादि तावन्नोत्सुकेन भाव्यं गृहागमनं प्रति स्वामिना, तत: कारितो भद्रया स्वभवनादारभ्य नरेंद्रमन्दिरसिंहद्वारं यावद्देवाङ्गवस्त्रादिभि: स्थानस्थानदत्तानेकप्रकाररत्नहारैर्दिव्योल्लोच:, पदे पदे प्रारब्धानि विचित्रनाटकादिप्रेक्षणकानि, पश्चादाकारितो नृपतिः, समागन्तुं प्रवृत्तः सान्त:पुरपरिजन: सकलसामग्र्या, प्राप्तो दिव्यदेवांशुकोल्लोचलम्बमानरत्नावचूलशोभा वीक्षमाणः प्रमदभरनिर्भरः शालिभद्रभवनं, कृतोचितविनयप्रतिपत्तिनिवेशित: सिंहासने, सप्ततलप्रासादोपरिभूमिकावस्थितस्य शालिभद्रस्य सविधमुपगत्य भणितं भद्रया-वत्स ! समागच्छाधोभूमिकां श्रेणिकनृपतिरुपविष्ट आस्ते, तेनोदितम्अम्ब ! स्वयमेव मूल्यं कृत्वा गृहाण यदागतमस्ति, तयोदितं-जातं ! नेदं क्रयणीयं वस्तु, किंतु भवतो जनस्य च सर्वस्य स्वामी श्रेणिको नाम राजा तव दर्शनार्थं गृहमायातो विद्यते, तदेहि कुरु तदर्शनं, एतदाकर्ण्य ममाप्यन्य: स्वामीति विचिन्तयन् गतो विषाद, उक्तञ्च-"मणिकणगरयणधणपूरियमि भवणंमि सालिभद्दोऽवि । अन्नो किर मज्झवि सामिउत्ति जाओ विगयकामो ॥१।। न करिति जे तवं संजमं च ते तुल्लपाणिपायाणं । पुरिसा समपुरिसाणं अवस्स पेसत्तणमुवेति ।।२।।" अलङ्घ्यं मातृवचनमित्युत्थाय गतो नृपासनभूमि, कृतप्रणामो निवेशितो निजोत्सङ्गे राज्ञा, व्यचिन्ति च निर्वर्णयताऽनुपमा र तच्छरीरशोभा-नि:शेषजनमनोहरममुष्य यादृक्षमङ्गलावण्यम् । तादृशममराणामपि सेन्द्राणां नास्ति मन्येऽहम् ।।१।। अङ्गप्रत्यङ्गनिरीक्षणाक्षणिकचित्तेन यावदक्षेपि चक्षुरस्याऽऽस्यकमले नरपतिना तावद्ददृशेऽश्रुपूरपूरितमेतस्य नयनयुगलं, पृष्टा च तज्जननी-किमेतत् ?, तयोदितं-देव ! अस्ति विज्ञप्तिकात्र, शालिभद्रपिता देवेषूत्पन्नः, स च पुत्रस्नेहेन देवलोकसत्कगन्धमाल्यालङ्गारादिभिः प्रतिदिनमभिनवाभिनवैरेनमुपचरति अतो नायं मानुषोपभोग्यभोगाङ्गगन्धं | सोढुं शक्नोति, तन्मुञ्चतामुं व्रजतु स्वस्थानमेषः, ततो विमुक्तो गत: स्वस्थानं, अत्रान्तरे विज्ञप्तं भद्रया-अत्रैव भोजनकरणेन विधीयतां शालिभद्रस्य | प्रसादः, अभ्युपेतं भूमिपतिना, कारिता तदनु सकलाऽपि सामग्र्यनया, अभ्यञ्जित: सहस्रपाकादिसत्तैलैश्चारुविलासिनीभिः, स्नापितो विधिना, गृहीतवस्त्रालङ्कारश्च
R॥२७७॥ K सर्वर्तुकक्रीडावनं कौतुकेन प्रविष्टो ददर्श विमलजलपूर्णा शालिभद्रस्य मज्जनवापी, तद्विलोकनाकुलितमानसस्य चास्य कथञ्चित्पतितमङ्गुलीयकं
For Personal Private Use Only
32603808603808688000
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334