Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 317
________________ नवपदवृत्ति: मू. देव. वृ. यशो ।। २९४ ।। दुर्लङ्घतया मकरकेतुराजाज्ञायाः चटुलतया रमणीस्वभावानां समजन्यनुरागपरवशा सा तस्मिन्नेव समं तेन प्रवृत्ता विषयसुखमुपभोक्तुं विज्ञातश्चैष व्यतिकरो भूतदत्तेन, केवलं जायेतां सकलकलाकलापपारगौ मत्पुत्रौ तावत्पश्चाद् ज्ञास्याम्यहमेतदुचितमिति बुद्ध्या स्थितमज्ञवृत्त्या, कालान्तरे च कृते स्वपुत्राभ्यां सकलकलासङ्ग्रहे व्यवस्थितो भूतदत्तस्तं हन्तुं विदितपित्राशयाभ्यां च चित्रसंभूतिभ्यामस्मदुपाध्यायोऽयमिति कृतज्ञतया विधाय रहस्यभेदं त्रासितो गतो हस्तिनागपुरे सनत्कुमारचक्रवर्त्तिसमीपं भवितव्यतानियोगेन प्राप्तस्तत्रामात्यत्वम् । इतश्च चित्रसंभूती भूताद्भूतरूपयौवनादिगुणकलापौ मधुरगीतध्वनिना सकलमेव नगरीलोकं विशेषतस्तरुणरमणीसमूहमानन्दयन्तौ बाणारसीनगर्यास्त्रिकचतुष्कचत्वरादिप्रदेशेषु यथेच्छं विलसितुमारेभाते, ततश्चतुर्वेदब्राह्मणैर्विज्ञप्तो राजा - देव ! मातङ्गभूतदत्ताङ्गजचित्रसंभूत्यद्भूतरूपयौवनादिगुणकलापगीताक्षिप्त एष सकलोऽपि नगरलोको न गणयति स्पृश्यास्पृश्यविभागं न लक्षयति स्वपरगुणदोषनिमित्तं, तद्वार्यतामनयोः पुरीमध्ये प्रवेशः, ततः प्रतिपन्ने तद्वचसि भूपालेन निवारितयोस्तयोः समाजगामान्यदा कौमुदीमहोत्सव:, तस्मिंश्च प्रच्छन्नस्थानवर्त्तिनौ प्रवृत्तावेत्तौ लोकमहोत्सवं विलोकयितुं दृष्ट्वा च गतिनृत्यादिव्यापारं जनस्य ताभ्यामपि वस्त्राच्छादितवदनाभ्यामेकस्मिन् प्रदेशे भूत्वा गातुमारब्धं श्रुतिसुखदमाकर्ण्य तदीयगीतध्वनिमुसृज्येतरप्रेक्षणकं तावेवागत्त्य परिवारितौ प्रेक्षकलोकैः, अक्षेपाकृष्टचीवरप्रकटीभूतवदनौ च प्रत्यभिज्ञातौ हतहतेति ब्रुवाणैर्निष्काशितौ नगरीतः, ततो यदि कथञ्चिज्ज्ञास्यति तौ राजा तदा मदीयाऽऽज्ञा लङ्घितेति संजातकोपः प्राणेभ्यः पृथक्कारयिष्यत्यावामिति भयेन पलाय्य गतौ योजनमात्रं भूभागं, जातिदूषणोपजातगुरुनिर्वेदौ च कृतमरणाध्यवसायौ समारूढौ तुङ्गगिरिवरं तस्य चैकस्मिन् विमलशिलातले विकृष्टतपश्चरणशोषितशरीरः शुभध्यानपरायण: कायोत्सर्गव्यवस्थितो दृष्टिपथमवततार तयोर्महामुनिः दृष्टमात्रेऽपि तस्मिन्नानन्दितौ मनसा, गतौ तत्सकाशं, वन्दितवन्तौ भावसारं, साधुना तु ध्यानसमाप्तौ धर्मलाभाशीर्वादपूर्व कुतो भवन्तौ समागतावित्याभाषितौ, ततस्ताभ्यां स्ववृत्तान्तकथनपुरस्सरं निवेदिते निजकाभिप्राये महर्षिणोक्तं भो ! भो ! विज्ञातहेयोपादेयपदार्थसार्थयोर्भवतोर्न युक्तमेवमध्यवसातुं, यदि च सत्यमेव निर्वेदस्तदा कुरुत युवां सकलशारीरमानसासातावन्ध्यकारणक्लिष्टकर्मवनदहनदावानलं जिनेन्द्र भाषितं साधुधर्मं, ततो महाव्याधिपीडितातुराभ्यां सुवैद्यवचनमिवाङ्गीकृतं ताभ्यां तद्वचः, प्रतिपादितं च भगवन् ! प्रयच्छावयोः सकलदुःखविमोक्षणीमात्मीयदीक्षां तेनापि तद्योग्यतामाकलय्य तयोर्दना प्रव्रज्या, कालेन गीतार्थतायां जातायां षष्ठाष्टमदशमद्वादशार्द्धमासमासक्षपणादिविचित्रतपः कर्मादिभिरात्मानं भावयन्तौ ग्रामानुग्रामेण विहरन्तौ कदाचित्प्राप्तौ हस्तिनागपुरं, स्थितौ तद्बहिर्वर्त्तिन्युद्याने, अपरेद्युर्मासक्षपणावसाने पारणकनिमित्तं संभूतिसाधुः प्रविष्टो नगरं उज्झितधर्मिकां भिक्षामभिलषन्नीर्यासमितो गृहे २ पर्यटितुमारेभे, For Personal & Private Use Only Jain Educhternational दोष बालमरणे संभूति कथा ॥२९४॥ library.org

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334