Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
दोघे
नवपदवृत्ति: मू.देव. वृ. यशो
॥३०२॥
दोषद्वारगाथाभावार्थः ।। सम्प्रति गुणद्वारं, तत्रेयं गाथाएक्कं पंडियमरणं छिंदइ जाईसयाई बहुयाई। दिटुंतो महसयगो मंडुक्को नंदजीवो वा ॥१३३।।
पंडरार्या _ 'एकं' एकसङ्ख्यं, अत्रापिशब्दस्य गम्यमानत्वात् आसतां बहूनि, एकमपि पण्डितस्य-सर्वविरतस्य मरणम्-आलोचनादिपूर्वकं प्राणप्रहाणं कथा पण्डितमरणं, तत्किं ?-'छिनत्ति' कृन्तति, कानीत्याह-जातयो-जन्मानि तासां शतानि जातिशतानि, कथम्भूतानि ?- बहूनि' प्रचुराणि, उपलक्षणं चैतद्,
गुणद्वारं अतो न केवलं जातिशतानि छिनत्ति, तथा यावन्मोक्षं न प्रापयति तावत्सुगतौ च स्थापयति, अत्रार्थे किं निदर्शनमित्याह-'दृष्टान्त:' उदाहरणं Kगा.१३३ 'महाशतक:' महाशतकनामा श्रावको, ‘मण्डूकः' द१रो 'नन्दजीवो वा' नन्दमणिकारश्रेष्ठिश्रावकप्राणी वेति । ननु महाशतकनन्दजीवयोर्देशविरतत्वाद्वालपण्डितमरणमेव, तत्कथमेतौ पण्डितमरणस्य दृष्टान्ततयोपात्तौ ?, सत्यं, परम्परया पण्डितमरणकार्यसाधकत्वाद् बालपण्डितमरणमपि पण्डितमरणत्वेन विवक्षितमिति न दोष इति गाथाऽक्षरार्थो, भावार्थ: कथानकाभ्यामवसेय:, तयोश्चाद्यं तावदिदम्
अस्थि परचक्कदुभिक्खवइरचरडाइभयपरिच्चत्तो। मगहानामो देसो रम्मो महिमहिलतिलउ व्व ।।१।। तत्थास्थि तुंगपायारपरिगयं गहिरखाइयावलयं । रायगिह पवरपुरं घरदेउलहट्टसोहिल्लं ।। २।। तत्थासि सेणियनिवो नरवइसयपणयपायपउमजुओ। जिणवयणविमलसलिलोहधोयमिच्छत्तघणपंको ।।३।। तस्स बहुसम्मओ तंमि पुरवरे आसि नीइसंपण्णो । नामेण महासयगो सेट्ठी सुविसिट्ठरिद्धिजुओ।।४।। तहाहि-तस्स निहाणकलंतरववहारनिउत्तदविणकोडीओ। अट्ठट्ठ अट्ठ दस दससहस्समाणा य गोवग्गा ।।५।। तस्स तेरस भज्जाओ नियनियरूवेण निज्जियरईओ। रेवइपमुहाउ तासि नियनियमह दविणपरिमाणं ॥६।। पत्तेयं साहिज्जइ रेवइए तत्थ अट्ठकोडीओ । दव्वस्स अट्ठ वग्गा गावीणं दसदससहस्सा ।।७|| एक्केक्कदम्मकोडी सेसाण दुवालसण्ह महिलाणं । दसदसगोसाहस्सो एक्केक्को तह य गोवग्गो ।।८।। एसो य ताण पिइकुललद्धो विहवो वियाणियव्वोत्ति । एवं वच्चंतमि य काले अह वीरजिणनाहो ।।९।। गुणसिलए उज्जाणे समोसढो तस्स देसणं सोउं । संजायधम्मसद्धो महसयगो सावओ जाओ ।।१०।। निच्चलसम्मद्दिट्टी जहभणियपरिग्गहपरीमाणो । मोत्तुं तेरस भज्जाओ तह य परिहरियथीसंगो ।।११।। एवं सेसवयाणंपि उचियभंगेण विहियपरिमाणो । विविहाभिग्गहधारी पियदढधम्माइगुणजुत्तो ।।१२।। अहिगयजीवाजीवाइनवपयत्थो पसत्थझाणरओ। निग्गंथे पडिलाहइ फासुयएसणियदव्वेहिं ।।१३।। रेवइभज्जा उण तस्स मज्जमंसप्पियासया चेव । सुहमप्पणोच्चिय परं इच्छंती चिंतए एवं ।।१४|| सव्वाओ सवत्तीओ माराविय तासि गोउलाइ धणं । सयमंगीकाऊणं भुंजामि
Jain Educ 18<emnational
For Personal & Private Use Only
worsMibrary.org

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334