Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
दोषद्वारे
वृत्तिःमू.देव.
कथा
KB राज्ञेत्थं विडम्बितोऽहं, ततः कुपितेन तेन वने परिभ्रमता दृष्ट एकोऽजापालकः शर्कराभिरश्वत्थपत्राणि काणीकुर्वन्, चिन्तितं च तेननवपद
मद्विवक्षितकार्यकरणयोग्योऽयमितिकृत्वोपचरितोऽसौ दानसन्मानादिभिः, कथितस्तेन स्वाभिप्रायस्तस्य रहसि, तेनापि प्रतिपन्नं, अन्यदा गृहान्निर्गच्छतो सशल्यवृ. यशो
ब्रह्मदत्तस्य कुड्यान्तरिततनुनाऽमोघवेध्यत्वेन गोलिकयैककालमुत्पाटिते लोचने, ततो राज्ञा तवृत्तान्तमवेत्योत्पन्नकोपेन सपुत्रबान्धवोऽसौ घातितो ब्राह्मणः, मरणे ॥३००।
तदनु पुरोहितमादिं कृत्वाऽन्यानपि द्विजान् घातयित्वोक्तो मन्त्री-यथैषामक्षीणि स्थाले निक्षिप्य मम पुरतो निधेहि, येनाहं स्वहस्तमर्दनेन स्व:सुखमुत्पादयामीति, पण्डरार्या K मन्त्रिणाऽपि क्लिष्टकर्मोदयवशितां तस्यावगम्य साखोटकतरुफलानि स्थाले निक्षिप्य ढौकितानि तस्य, सोऽपि रौद्राध्यवसाययोगतस्तान्यक्षिबुद्ध्या
मर्दयन् स्वं सुखीकुर्वन् दिनान्यतिवाहयति, एवं च विदधतोऽतीतानि कतिचिद्दिनानि, तत: सप्त वर्षशतानि षोडशोत्तराण्यायुरनुपाल्य तत्क्षये प्रवर्द्धमानरौद्राध्यवसायो मृत्वोत्पन्न: सप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरायुरिक इति ॥ समाप्तं संभूतिकथानकं, पाण्डुरार्याकथानकं त्वेवम्
. रायगिहे वरनयरे, आसि पसिद्धो सुदंसणो सेट्ठी । अण्णे सावत्थीए तरंगसेटुिं उवइसंति ।।१।। भूया नामेण सुया, तस्सासि भणंति पोइणिं KA अन्ने । वड्यूकुमारीव न सा परिणीया कम्मदोसेणं ।।२।। अह अन्नया जिणिदो पासो संजायकेवलो तत्थ । संपत्तो विहरंतो गामागरमंडियं वसुहं ।।३।। रइयमि समोसरणे सुरेहिं सीहासणोवविट्ठो सो । धम्मं कहेइ भयवं ससुरासुरमणुयपरिसाए ।।४।। एत्थंतरंमि पत्ता वड्यूकुमारीवि सह नियपिऊहिं । पासस्स समोसरणं, सुणिऊण तहिं च धम्मकहं ।।५।। उल्लसियजीववीरियवसेण उप्पन्नचरणपरिणामा । आपुच्छिऊण पियरो महया इड्डीए निक्खंता ।।६।। चिट्ठइ य पासजिणसीसिणीए पासंमि पुप्फचूलाए । कम्मोदएण कइयवि, जाओ से बउसपरिणामो ।।७।। पत्तंमि गिम्हसमए पयट्टसेउल्लजल्लगंधं सा।
असहंती पक्खालइ जलेण निययंगुवंगाई ।।८।। अविहीए अकालंमि धोयइ वत्थाइ परिहई य तहा । निच्चं पंडरचीरे तो जाया पंडरज्जा सा ।।९।। | एयं च तीए चेट्टुं दर्छ सेसाओ अज्जियाओ तयं । वारंति सा य न गणइ ताओ तो मयहरी भणइ ।।१०।। अज्जे ! तवस्सिणीयणविरुद्धरूवं विभूसबुद्धीए । जं कुणसि तुमं तं तुह अहिययरं दूसणं कुणइ ।।११।। जओ-अच्छउ ता अन्नजणो अंगे चिय जाइ पंच भूयाइं । ताणं चिय लज्जिज्जइल पारद्धं परिहरंतेहिं ।।१२।। किंच-एक्कारससोत्तेहिं जं निच्चं मुयइ असुइमलमाई । तं सयखुत्तो धोयंपि कह सुई होइ तुह देहं ? ॥१३।। KB एवमणुसासियाविहु न जाव परिहरइ सा तयं भावं । ताहे मंडलि बहिया विहिया सा सेसरक्खट्ठा ।।१४।। तंबोलपत्तनायं निदंसियं जेण समयकेऊहिं । ॥३०॥ अट्ठाणठवणअणवत्थमाइदोसा य भणिया,जं ।।१५।। सारणचइया य इमा समवायं अज्जियाण परिहरिउं । एगागिणिच्चिय ठिया सच्छंदा भिन्नवसहीए
Jain Ed
a
mnational
For Personal & Private Use Only
nelibrary.org

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334