Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
नवपदत्ति: मू. देव. बृ. यशो
२९२ ।।
चिकीर्षति तदा गिरिकन्दरं गत्वा पादपोपगमनं करोति, नि:सारिणस्तस्य चिकीर्षया तु वाशब्ददाद्वसतावपि तत्करोतीति, पादपोपगमनं चोपलक्षणं भक्तपरिज्ञादेरिति, आदिशब्दात् - "पच्छिल्लहायणंमी चउरो धारेतु तेल्लगंडूसे । निसिरेइ खेल्लमल्ले, कि कारण गल्लधरणं तु ? ॥४॥।” पाश्चात्यहायने द्वादशवर्षे चतुरो मासान् पारणकेषु तैलगण्डूषान् धारयित्वा परित्यजति खेल्लमल्लके, अत्र प्रेरकः प्राह- किं निमित्तं तैलगण्डूषधरणं ?, आचार्य आह-‘‘लुक्खत्ता मुहजंतं मा हु खुहेज्जत्ति तेण धारेइ । मा हु नमोक्कारस्सा अपच्चलो सो हवेज्जाहि ॥५॥” पाश्चात्यसंवत्सरे निरन्तराचामाम्लकरणेन रूक्षत्वान्मुखयन्त्रं वातादिना मा क्षोभीदिति हेतोर्गण्डूषधारणं, ननु मरणस्याङ्गीकृतत्वान्मुखक्षोभेऽपि को दोष: ?, उच्यते, मुखयन्त्रक्षोभे नमस्कारोच्चारणासमर्थोऽसौ भवेदित्यादिविधिर्गृह्यते, तत्पूर्वं संलेखनादिपूर्वं 'वियडण' त्ति विकटनाम्-आलोचनां दद्यादिति शेषः, ‘उच्चारणं तह वयाणं’ ति तथोच्चारणं संशब्दनं व्रतानां प्राणातिपातविरमणादीनां कुर्यादित्यध्याहारः, ततस्त्रिविधं चतुर्विधं वाऽऽहारं व्युत्सृजेत् सर्वमिति, तत्राशनखाद्यस्वाद्यभेदेन त्रिविधं पानकसमन्विताशनादिभेदात्तु चतुर्विधं वा 'व्युत्सृजेत्' परित्यजेत् 'सर्वं' निरवशेषं, अत्र चायं विधिःअपराह्णसमये तावदनशनप्रतिपत्तिः कार्या, यदि च कालसहता न भवति तदा पूर्वाहणादिकालेऽपि तच्च जिनायतने साधुसमीपे स्वीकर्त्तव्यं श्रावकेण, संहननसहायाद्यभावे च स्वगृहेऽपि तस्मिंश्च कृते भावनाराधनापाठनादिनमस्कारादिपरेण निर्यापकादिसामग्रीसमन्वितेन स्थेयमिति गाथार्थः । दोषद्वारं त्वेवम्बालमरणेहि जीवो सनियाणो दुक्खसागरमपारं । पावड़ जह संभूई, पंडरअज्जा व दितो ।। १३२ ।।
'बालमरणैः, जलज्वलनप्रवेशादिभिः 'जीव' प्राणी 'सनिदान:' निदानसम्बन्धसहितः दुःखम् असातोदयरूपं तदेवातिदुर्लङ्घत्वात्सागर इव-समुद्र इव दुःखसागरस्तं 'अपारं' अपर्यवसानं 'प्राप्नोति' लभते क इवेत्याह- 'यथा संभूति:' संभूतिर्नामा साधुर्ब्रह्मदत्तचक्रवर्त्तिपूर्वभवजीवः पण्डुरार्या वा 'दृष्टान्त: ' निदर्शनमत्रार्थे इति गम्यते, गाथासङ्क्षेपार्थः, व्यासार्थस्तु कथानकगम्यः, तच्चेदम्
साकेतनगरस्वामिनञ्चन्द्रावतंसकस्य महानरपतेर्मुनिचन्द्रनामा पुत्रः कदाचित्सागराचार्यसमीपे समाकर्णितानवद्यानगारधर्मदेशनासमुत्पन्नसर्वविरतिपरिणामः प्रव्रज्यामङ्गीचकार, तीव्रसंवेगभावनाभावितान्त: करणश्चोपात्तद्विविधशिक्षः समं सूरिणा विहरन्नप्रतिबद्धविहारेणान्यदा कथञ्चिदेकस्यामटव्यां सार्थभ्रष्टो बुभुक्षापिपासापीडित इतस्ततः संचरन्नवलोकितश्चतुर्भिर्गोपालदारकैः समुत्पन्नशुभभावैः प्रतिलाभितो यतिजनोपयोग्यैस्तद्देशकालोचितद्रव्यैर्दुग्धादिभिः कियत्याऽपि वेलया प्रापितोऽभीष्टपुरस्य पन्थानं, तद्भद्रकभावावर्जितमानसेन मुनिना तु कृता तेषामुचितदेशना, परिणता भावसारं, संजातस्तथाभव्यत्ववशेन तेषां सम्यक्त्वलाभ:,
For Personal & Private Use Only
Jain Educnternational
दोषे
बालमरणे
संभूतिप
ण्डरार्था
दृष्टान्तौ
॥२९२ ।।
Delibrary.org

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334