Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 318
________________ नवपदवृत्ति: पू. देव. वृ. यशो ।।२९५ ।। Jain Educat भवितव्यतानियोगेन ददृशे निजगृहाद्विनिर्गतेन ग्रामान्तरे गन्तुमिच्छुना तेन मन्त्रिणा, प्रथममेवास्यामङ्गलभूतं मुखमवलोकितमित्युपजातकोपेन ताडितो गाढकशाप्रहारैः, निकटमागतेन प्रत्यभिज्ञातश्च स एष मातङ्गदारको यस्तदा मया पाठितः तद्यावदेष मां न प्रत्यभिजानाति तावद्विनाशयाम्येनं, अन्यथा राज्ञस्तदन्यलोकानां चैष प्रकटीकरिष्यति मच्चरितमिति चिन्तयता यष्टिमुष्ट्यादिघातैर्बहुतरं कदर्थ्यमानो विकृष्टतपश्चरणक्षीणबलतया वेपमानकाययष्टिः पतितो धरणीतले, अहह ! निरपराधस्यास्य मुनेः किमेतदारब्धमेतेनेति ब्रुवाणो मिलितस्तत्रानेको लोकः, तन्मध्ये च केनचिदुक्तं यद्यस्य साधोस्तपः सामर्थ्यं किञ्चिदर्भाविष्यत्तदैष मन्त्री खिलीकुर्वस्तत्क्षणादेव किं न विनाशमवाप्स्यत् ?, तदेवंविधशक्तिविकलो निरर्थक एवैतस्य दुष्करस्तपः क्लेश इति, एतदाकर्ण्य स महामुनिः कोपमुपगतस्तद्विनाशनाय मोक्तुमारब्धस्तेजोलेश्यां, ततः कृष्णाभ्रपटलैरिव बहलधूमोत्पीलैर्निरुद्धलोकलोचनप्रसरो विजृम्भितो घनान्धकारः, भयकौतुकाकृष्टमानसाः निकटीभूय नागरकाः परिदृष्टमुनिक्रोधविलसिता अभिवन्द्य प्रवृत्ताः प्रसादयितुं कुतोऽप्यवगतवृत्तान्तः सनत्कुमारोऽप्याजगाम तत्प्रसादनाय, विरचिताञ्जलिपुटः प्रणम्य बभाण च क्षम्यतां महामुने । यदनार्यचेष्टितेन केनाप्यपराद्धं क्षमाप्रधाना हि साधवो भवन्तीति प्रतिसंहियतां तपस्तेजः, क्रियतां जीवितप्रदानेनास्य जनस्य प्रसादः, एवमभ्यर्थ्यमानोऽपि चक्रवर्त्तिना यावदसौ नोपशाम्यति तावच्चित्रमुनिः महामुनिः कोऽपि कुपित इति जनप्रवादमाकर्ण्य बहलधूमान्धकारितं गगनाङ्गणं चावलोक्य समाययौ तं प्रदेशं, जिनभाषितानुसारिवचनैः कथं कथमप्युपशमितः संभूतिसाधुः, समाश्वस्तचेताः संवेगमुपगतो हा दुष्कृतं कृतमिति प्रजल्प्य समुत्थाय ततः प्रदेशात्सह चित्रमुनिवरेण गतस्तदेवोद्यानं, तन्निमित्तवैराग्येण च जीवितनिर्विण्णाभ्यां ताभ्यां प्रतिपन्नमनशनं, सनत्कुमारचक्रिणाऽपि विज्ञाय पूर्जनात् मन्त्रिव्यतिकरं तदुपरि विहितक्रोधेन बन्धयित्वा दृढरज्जुबन्धनैरयमानायितः साधुसमीपं, प्रत्यभिज्ञातस्ताभ्यां, मोचितोऽनुकम्पया, सनत्कुमारचक्रवर्ती चानशनप्रतिपत्तिमवगत्य साधोः सान्तः पुरस्तद्वन्दनार्थमाजगाम तदुद्यानं, अन्तःपुरसमन्वितेन तेन वन्दितौ भावसारं चित्रसंभूतितपस्विनौ, अत्रान्तरे कथञ्चित्स्त्रीरत्नस्य सुनन्दायास्तपस्विपादपतनमाचरन्त्याः सुकुमारालकस्पर्शमनुभूय संभूतिसाधुना समुदीर्णमोहोदयेन कृतो निदानबन्ध: - यदि मत्कृतस्यास्य तपसः किञ्चित्फलमस्ति तदा जन्मान्तरेऽहमेवंविधस्य स्त्रीरत्नस्य स्वामी भवेयं, न गणितश्चास्माद्दुरध्यवसायान्निवर्त्तयंश्चित्रसाधुः, आयुः पर्यवसाने च मृत्वा द्वावप्युत्पन्नौ सौधर्मदेवलोके नलिनीगुल्मविमाने देवत्वेन, तत्र च प्रभूतकालं देवभवानुरूपं सुखमनुमूय कदाचिच्च्युत्वा ततश्चित्रजीवः पुरिमतालनगरवास्तव्यस्य गुणपुञ्जनामधेयस्य श्रेष्ठिनो नन्दायाः पत्न्याः पुत्रो जात:, इतश्च संभूतिजीवः काम्पिल्यपुरे ब्रह्मनरपतेश्शूलिन्या महादेव्याश्चतुर्दशमहास्वप्नसूचितः समजनि तनयः, विहितं च क्रमेण ब्रह्मदत्त इति नाम, ब्रह्मराजस्य For Personal & Private Use Only mational www ॥२९५॥ brary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334