Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
शालिभद्र चरितम्
त्ति:मू.देव.
यदनुभावादन्तरा स्तोककालविच्छिन्नभोगो भोगानवापत् ?, ततो भगवता कथितोऽस्य पूर्वभवः, तत्र च-अन्तरितं क्षैरेयीदानं भागत्रयेण यदकार्षीद् । नवपद
अध्यवसायच्छेदाच्छिन्नं तेनास्य विषमसुखम् ।।३।। ततोऽवबुद्धप्राग्जन्मवृत्तान्तः कृतपुण्यकस्तत्कालोचितविहितकर्तव्यो महाविच्छर्देन समुत्पन्नसंवेगातिशयो वृ. यशो
गृहीत्वा भगवत्पादमूले प्रव्रज्यां परिपाल्य यावदायुष्कं विधानेनाराधितविधिमरण: समुत्पेदे देवत्वेनेति ।। समाप्तं कृतपुण्यकाख्यानकम् ।। ।२७६॥
शालिभद्रकथानकं त्वेवम्-मगधाभिधानदेशे राजगृहे पत्तने गुणसमृद्धे । आसीच्छ्रेणिकराजस्तद्भार्या चेल्लणाभिख्या ।।१।। नगरे तत्रैव तदा गोभद्राख्यो बभूव सुश्रेष्ठी। तस्य च भद्रा जाया ददर्श सा स्वप्नमन्येदुः ।।२।। रजनीविरामसमये शालिवनं विविधफलभरावनतम् । प्रतिबुद्धा निजभर्तुः कथितवती सोऽपि तामाह ॥३।। पुत्रस्तवाशु भविता, नि:शेषकलाकलापकुलवसतिः । तस्यामेव रजन्यामभूदमुष्या: प्रवरगर्भः ।।४।। तत्र प्रवर्द्धमाने शालिवनक्रीडनाभिलाषश्च । जज्ञे कदाचिदस्यास्ता पूरित: क्षिप्रम् ।।५।। कालेनासूत सुतं देवकुमारोपमं तदनु भद्रा । द्वादश दिनानि पित्रा महोत्सव: कारित: प्रीत्या ।।६।। तदनन्तरमभिधानं चास्य कृतं गुरुजनेन तुष्टेन । सस्वप्नदोहदस्यानुरूप्यत: शालिभद्र इति ।।७।। वृद्धि गतः क्रमेण च कान्त्या बुद्ध्या कलाकलापेन । द्वाविंशदिभ्यकन्या: पित्रा परिणायित: प्रीत्या ।।८।। गोभद्रस्तु कदाचित्स्वीकृत्य जिनेन्द्रभाषितां दीक्षाम् । विधिनाऽनुपाल्य मृत्वा देवो वैमानिको जातः ॥९॥ पूर्वभवस्नेहेन च तनयस्याचिन्त्यपुण्यशक्तेश्च । आगत्यागत्यासौ देवश्चक्रेऽस्य सान्निध्यम् ।।१०।। तथाहि-यदस्य द्वात्रिंशत्सङ्ख्यभार्यासमन्वितस्योपयोग्यं प्रवरवस्त्राभरणादि साराहारताम्बूलादि च तत्सर्वमनुदिवसं संपादितवान्, एवं च सकललोकातिशायिमहिम्नोऽमुष्यातिरमणीयसुरनिर्मितद्वात्रिंशच्छय्यास्वभिरममाणस्य स्वप्रियाभिः सहातिगते कियत्यपि काले समाजग्मुस्तन्नगरं कम्बलिरत्नानां विक्रयाय देशान्तरीया वणिजः, प्रविविशुपतिगेहम्, आभाषिताः श्रेणिकराजेन, यथा-भो भद्रा: ! किं मूल्यमेकैककम्बलरत्नस्य ?, तैरवादि-दीनारलक्षं, ततो महार्घतया न गृहीतानि तानि राज्ञा, ते तु राजभवनान्निर्गत्य ययुर्भद्रावेश्म, तदुक्तमूल्येन निर्विचारमात्तान्यमूनि सर्वाण्येव भद्रया, अत्रान्तरे समुपतस्थौ चेल्लणा श्रेणिकस्य यथा गृह्यतां मद्योग्यमेक कम्बलरत्न, ततः प्रेषितः श्रेणिकेन तेषां वणिजामन्तिकमेकः पुरुषः, तेन पृष्टे सति निर्वचनं कृतमेतैर्यथा
दत्तानि भद्रागृहे सर्वाणि, तेन चागत्य नृपस्य कथितोऽयं व्यतिकरः, ततो विशेषेण रुष्टा राज्ञश्चेल्लणा, बभाण च, यथा-कृपणस्त्वं य एकमपि ग्रहीतुं | K न शक्नोषि, तया तु वणिक्पल्यापि भूत्वा सर्वाणि गृहीतानि, ततो भद्रासमीपे प्रहितो मनुष्यस्तदर्थ, तया च न्यगादि, यथा-विहितानि तानि तत्क्षणमेव
मया विपाट्य चरणप्रोञ्छनकानि समर्पितान्येकैकसंख्यया स्ववधूनामतो यदि प्रयोजनं तदा स्वीक्रियन्तामपराणि पुरातनानि, ततो गत्वा तेन निवेदितं
॥२
Jain Educk
m
ational
For Personas Private Use Only
181 brary.org

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334