Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
शालिभद्र चरितम्
नवपदवृत्तिःमू.देव. वृ. यशो ॥२८०॥
स्थितौ क्षणमात्रं, पृष्टं च शालिभद्रेण-भगवन् ! कथं मामद्य जननीर्भोजयिष्यति?, तीर्थकृता न्यगादि-या तुभ्यं दध्यदात् सा तवान्यजन्ममाता, यतस्त्वं पूर्वभवेऽत्रैव मगधाजनपदे समुपरते स्वभर्तरि प्रक्षीणे पूर्वसञ्चिते सकलेऽपि वसुनि देशान्तरादागत्य शालिग्राममाश्रिताया अस्या एव धन्याभिधानाया: पुत्र: सङ्गमको नाम वत्सपालको बभूविथ, तेन च कदाचित्त्वज्जीवेन वत्सचारणावाप्यमानजीविकेन कस्मिंश्चिदुत्सवे ददृशे गृहे गृहे पायसमुपभुज्यमानं जनैः, अजानता चात्मीयां प्राप्तिं प्रार्थिता करुणस्वरं रुदता माता-ममापि पायसं प्रयच्छ, तत: साऽपि तदाग्रहं तथाविधं दृष्ट्वा आत्मनश्च तत्सम्पादनासामर्थ्य विचिन्त्य प्रवृत्ता रोदितुं, तदीयरुदिताकर्णनोदभूतकारुण्याभिः प्रातिवेशिकस्त्रीभिः कृता तत्तनूजयोग्या क्षीरादिदानेन पायससामग्री, ततोऽनया निष्पादिते पायसे भोक्तुमुपविष्टे च तत्र सङ्गमके कुतोऽपि समागतो मासोपवासपारणार्थी महामुनिरेकः, दत्तं चानेन प्रवर्द्धमानश्रद्धापरिणामेन प्रथममेव भोजनार्थोपात्तं पर्याप्त्या तत्तस्मै महामुनये, शेष चाकण्ठप्रमाणं भुक्तमात्मना, तदजीर्णदोषेण वत्सचारणार्थ गतस्यारण्यमस्योदपादि महातृष्णा, तदभिभूतो जलाशयावलोकनपरायणो | दृष्टस्तेन मुनिना, भणितश्च-भो ! नात्र प्रदेशे निकटवर्त्ति जलमस्ति भवतश्च गाढमापदमुत्प्रेक्षे तदिदानीं वरं पञ्चपरमेष्ठिनमस्कारानुस्मरणमेव भवतो युक्तं, KA
तेनोक्तं-मुने ! नाहं जानामि तत्का, ततः कृपापरीतचित्तेन तपस्विना-भोः संगमक ! अहमुच्चारयिष्यामि नमस्कारं भवत: कर्णमूले त्वया त्वेकाग्रमनसा परिभाव्योऽयमिति प्रतिपाद्य प्रारब्धो नमस्कार उच्चारयितुम् (ग्रन्थाग्रं ८५००) असावपि प्रकृतिभद्रकत्वादिमध्यमगुणयोगिताऽवबद्धमनुष्यायुषस्तदनुरूपप्रवर्द्धमानशुभपरिणामस्तदैव कालगतो मुनिदानानुभावनिर्वर्तितमहाभोगफलकर्मा समुत्पेदे गोभद्रश्रेष्ठिनो भद्रायां भार्यायां सुतत्वेन, इदं च भगवता कथ्यमानमाकर्ण्य शालिभद्रस्योदपादि जातिस्मरणं, तदनु तदेव जन्मान्तरमातृदत्तं दधि मासोपवासावसाने पारयित्वा सहैव धन्यमुनिना गतो गिरिनिकुञ्ज, तत्र गृहीतानशनौ द्वावपि स्थितौ पादपोपगमनेन, अत्रान्तरे समवसरणमागता सवधूका भद्रा, अभिवन्द्य भावसारं तीर्थकर पप्रच्छभगवन् ! क्वास्ते शालिभद्रः ?, ततो भगवता न्यगादि सर्वोऽपि तदीयवृत्तान्तो यावत्पादपोपगमनेन स्थिताविति, तदनन्तरमियायासौ तत्रैव, ददर्श पादपोपगमनव्यवस्थितं शालिभद्रं धन्यं च, अभिवन्द्य प्रवृत्ता रोदितुं, विललाप चानेकप्रकारं, यथा-द्वात्रिंशत्तूलीनां सुप्त्वोपरि वत्स ! केवलधरायाम् । उपलशकलाकुलायां त्वं तिष्ठसि कथमिवेदानीम् ? ॥१॥ यस्त्वं पुरा प्रबुद्धो जात ! सदा गीतवादनरवेण । सम्प्रति स कथं दारुणशिवारुतैस्त्यजसि ननु निद्राम् ? ।।२।। हा पुत्र ! तथा तपसा शोषितदेहो यथा गृहगतोऽपि । न मयोपलक्षितस्त्वं धिग् धिग्मां पापकर्माणम् ।।३।। इत्यादि प्रलपन्ती श्रेणिकराजः शशास तां च तदा। तत्रागत: कथञ्चित्प्रवन्दितुं शालिभद्रमुनिम् ।।४।। निन्ये च नगरमध्यं तावप्यायु:क्षये मुनी जातौ । सर्वार्थसिद्धिनामनि
॥२८०॥
Voy
Jain Educa
e matonal
For Personal & Private Use Only
ww.
brary.org

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334