Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 305
________________ ग्राहका एव न भवन्ति, यदुक्तम्-“काले दिण्णस्स पहेणयस्स अग्यो न तीरए काउं। तस्सेवाथक्कपणामियस्स गेण्हंतया नस्थि ॥१॥" नवपद भावनाद्वार वृत्ति:मू.देव. 'अथक्क'त्ति अप्रस्तावः, अत एवैवमुपदेश:- सत्पात्रं महती श्रद्धा, काले देयं यथोचितम् । धर्मसाधनसामग्री, नाल्पपुण्यैरवाप्यते ।।१।। एवं चैतान् र गा.१२८ 'अतिचारान्' प्रस्तुतव्रतमालिन्यरूपान् ‘पंचे 'ति पञ्चसङ्घयान् ‘वर्जयेत्' त्यजेत्, अतिचारभावना तु यदा अनाभोगादिनाऽतिक्रमादिना वैतानाचरति तदा श्रेयांसवृ. यशो ॥२८२॥ अतिचारा अमी, अन्यथा तु भङ्गा एवेति गाथार्थ: ।। इतोऽस्यैव भङ्गद्वारगाथा चरित्रं दाणंतरायदोसा न देइ दिज्जंतयं च वारेइ। दिन्ने वा परितप्पड़, किविणत्ताओ भवे भंगो ॥१२७।। ___दानस्यान्तरायो-विघ्नो दानान्तरायस्तस्य दोष: तद्धत्वन्तरायकर्मोदयलक्षणः, अथवा दानविघ्नहेतु: कम्मैव दानान्तरायशब्देनोच्यते, तत: स Kएव जीवदानाध्यवसायदूषणाद्दोषो दानान्तरादोषस्तस्मात् 'न ददाति' न प्रयच्छति, स्वीकृतेऽप्यतिथिसंविभागवत इति गम्यते, 'दीयमानं' दानयोग्यमन्नादि साध्वादीनां वितीर्यमाणम्, अन्येन दृष्ट्वेति शेष: वाशब्दो विकल्पार्थः, 'वारयति' निषेधयति, 'दत्ते' वितीर्णे सति वा पूर्ववत् ‘परितप्यते' किमेतन्मया दत्तं, बहु वा दत्तमित्येवं पश्चाद्यते, कस्मात् ?-'कृपणत्वात्' कार्पण्याद्धेतोः, यत्तदोर्नित्यसम्बन्धाद् य एवं करोति तस्य किमित्याह-'भवेत्' जायेत 'भङ्गः' विनाशः, प्रक्रान्तव्रतस्येति गम्यमिति गाथार्थ: ।। भावनाऽधुनोच्यते धण्णा य पुण्णवंता तेसिं सफलं च जीवियं लोए । सेज्जंसो इव दाणं भत्तीए देंति पत्तेसु ॥१२८॥ धनं लब्धारो धन्या:- समृद्धिमन्तः, 'च' समुच्चये, स चाग्रे योज्यः, न केवलं धन्याः, 'पुण्यवन्तश्च' सुकृतिनश्च ते इतिशेषः, तथा 'तेषां' प्राणिनां 'सफलं च' सप्रयोजनं च 'जीवितं' असवो 'लोके' जगति, ये इति तत्सम्बन्धादेव गम्यं, ये 'श्रेयांस इव' बाहुबलिपौत्रक इव दान 'भक्त्या' भावेन 'ददति' दिशन्ति 'पात्रेषु' संसारगर्त्तानिपतज्जन्तुजातमात्मानं च जिनवचनयथावस्थितानुष्ठायितया पान्ति-रक्षन्तीति पात्राणि-साधवस्तेष्विति गाथाऽक्षरार्थ:, भावार्थस्तु कथानकात्समधिगम्यः, तच्चेदम् भारतवर्षमध्यखण्डालङ्कारभूते गजपुराभिधानपत्तने सप्तमकुलकरनाभमरुदव्यास्तनूजस्य प्रथमवात्ततसकललोकनीते: श्रीमदादितीर्थकरस्य सुनन्दादेव्याश्च K पौत्र: स्वपितृवितीर्णतक्षशिलाराजधानीनायकस्य बाहुबलिन: पुत्र: सोमप्रभो नाम नरपतिरासीत्, तस्य चातिशायिरूपलावण्यसौभाग्यादिगुणगणावाप्तकीर्तिविस्तरो ॥२८२॥ विस्तरदमन्दराज्यलक्ष्मीसमुचितसमस्तशस्तलक्षणश्रेयांस: श्रेयांसनामाङ्गजो युवराजो बभूव, तेन च कदाचिद्रजन्याश्चरमयामे सुख शय्याप्रसुप्तेन स्वप्नो Jain EducaTemaboral For Personal & Private Use Only ww.ightibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334