Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
नवपदवृत्ति:मू.देव. वृ. यशो ॥२८३॥
दृष्टो, यथा-मया सुरशैल: श्यामायमानः सन् अमृतकलशैरभिषिक्तोऽधिकतरं दीपितुमारेभे, इतश्च तस्यामेव वेलायां तत्र वास्तव्यस्तथैव सुबुद्धिश्रेष्ठी सोमप्रभनृपश्च स्वप्नं दृष्टवन्तौ, तत्र-श्रेष्ठी दिनकरबिम्बं रश्मिसहस्राद् वियुज्यमानमलम् । श्रेयांसेनायोजितमपश्यदधिकं विराजन्तम् ।।१।। राजा तु दिव्यपुरुषं स्वप्नेऽद्राक्षीदरिप्रबलसैन्यैः । युद्धे परिभूतमथ श्रेयांसवितीर्णसाहाय्यम् ।।२।। शत्रुतति जितवन्तं प्रात: सर्वेऽपि सदसि संमिलिताः । | स्वप्नार्थमजानन्तो जल्पितवन्तो यथा किमपि ।।३।। कल्याणमहो? भविता श्रेयांसस्याधिकं तत: सर्वे । स्वं स्वं स्थानं जग्मुधृतिमन्तस्तेन वचनेन ।।४।। श्रेयांसकुमारोऽपि राजसभात: समागत: समारूढः स्वकीयं सप्तभूमिकं प्रासाद, तत्र गवाक्षगतो यावदक्षिपद्दिक्षु चक्षुस्तावद्ददर्श भगवन्तं त्रैलोक्यचूडामणिमिक्ष्वाकुकुलतिलकं भिक्षादानानभिज्ञलोकेन कन्याधनादिभिहे गृहे निमन्त्र्यमाणं गोचरचर्यया नगरमध्यमागच्छन्तं निजपितृपितामहमादितीर्थकरं संवत्सरोपवासशोषितशरीरं वृषभस्वामिनम्, एवंविधाकृतिरन्यत्रापि मया दृष्टपूर्वा क्वचिद् एवमीहापोहमार्गणापरायणस्योदपादि जातिस्मरणम्, अजनि च क्षणमात्र मूर्छा, सकर्पूरचन्दनरसाद्यभिषिक्तस्य व्यजनादिवातवीजितस्य च संपन्ना चेतना, तत: प्रासादादवतीर्णः प्राङ्गणभुवम्, अत्रान्तरे भगवानपि समागतस्तदीयमन्दिरद्वारम्, इतश्च समानीता: कैश्चिदिक्षुरससंपूर्णाः कुम्भा ढौकनीयकृते, समर्पिता: कुमारस्य, तेनाप्यादायैककलशं तन्मध्यात्स्वहस्तयुगलेन धन्योऽहं यस्यैतावती समग्राऽपि सामग्री संमिलिता, यत:-"क्व प्राप्तस्तीर्थनाथोऽर्थी, सत्पात्राधिपतिर्गृहम् ? । क्व वा प्राभृतमायातो, देय इक्षुरसोऽनघ: ? ॥१॥ उल्ललास कथं वा मे, भक्तिरत्रातिनिर्मला ? । अहो ! सत्पुण्ययोगेन, सोऽयं त्रितयमीलकः ॥२॥" इत्यादि चिन्तयता प्रणम्य तीर्थकरमवादि-यथा भगवन् ! उपादीयतामयं सर्वदोषविशुद्धो ममानुग्रहनिमित्तमिक्षुरसो यधुपकुरुते, परमेश्वरेण च विहितद्रव्याधुपयोगेनानुत्सुकमानसेन मौनस्थितेनैव प्रसारित: पाणिपुट:, पर्यस्त: श्रेयांसेन तत्रेक्षुरस:, स्वामिनस्त्वचिन्त्यतीर्थकरनामकर्मानुभावेन करपुटक्षिप्यमाणेक्षुरसस्य शिखैव ववृधे, न त्वधो बिन्दुरपि पपात, तदुपयोगेन समाश्वस्तशरीरो बभूव संवत्सरानशनोपतप्तकायस्तीर्थकरो, न चालक्ष्यत केनाप्याहारयन्नसौ, यतो जन्मप्रभृत्येवैते गुणास्तीर्थकृता, यथा-देहः प्रस्वेदामयविवर्जितो नीरजा सुरभिगन्धः । गोक्षीरसमं रुधिरं निर्विश्रसुधासितं मांसम् ।।१।। आहारो नीहारो लक्ष्यो नच मांसचक्षुषाऽमुष्यः । नि:श्वास: फुल्लोत्पलसमानगन्धोऽतिरमणीयः ।।२।। अस्मिंश्चावसरे हर्षभरनिभरैर्गगनवर्तिभिस्त्रिदशादिभिर्ममचे समं गन्धोदकेन पञ्चवर्णो वृन्तस्थायी कुसुमवर्षः, समाहताः सजलजलधरोदारगर्जितानुकारिनिजध्वानबधिरितभुवनविवरा दुन्दुभयः, कृतः पवनविलुलितध्वजाञ्चलचञ्चलश्चेलोत्क्षेप:, निपातिताऽर्द्धत्रयोदशकोटीप्रमाणा स्वप्रभाजालप्रकाशितदिगन्तरा रत्नवृष्टिः, उद्धृष्टं जयजयारवोन्मिश्रमहो !
Jain Educa
t
ional
For Personal & Private Use Only
ww
b
rary.org

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334