Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 308
________________ नवपदवृत्तिःमू.देव. वृ. यशो ॥२८५॥ AN आस्वादयसि मनोज्ञामनोज्ञान् कटुतिक्तकषायमधुरादिरसविशेषान् स्पृशसीष्टानिष्टाननेकशो विचित्रस्पर्शान्, विद्यते च भवत्याः शीतोष्णक्षुधादिदुःखस्य कोऽपि कियानपि प्रतीकारः, स्वपिषि च त्वमात्मीयनिद्रया, कदाचिदत्यन्तान्धकारेऽपि ज्योति:प्रकाशेन करोषि च स्वकार्याणि, दुःखिनस्तु तेऽत्र, संसारे ये सततमेव संपद्यमानाशुभशब्दरूपगन्धरसस्पर्शा निष्प्रतीकारशीतादिवेदना अक्षिनिमेषमात्रमपि कालमनवाप्तनिद्रासुखा नित्यान्धकारेषु नरकेषु नरकपालैरनेकप्रकारकदर्थनाभि: कदीमाना निरुपक्रमायुष: प्रभूतं कालं गमयन्ति, किंच-आसतां तावन्नारकाः, येऽमी तिर्यञ्चस्तेऽपि वराका: स्वपक्षपरपक्षोपजायमानाभिघाता: शीतोष्णक्षुत्पिपासादिवेदना या अनुभवन्ति ता: प्रभुतकालेनापि कः शक्तो व्यावर्णितुं ?, अपरं च-ये त्वत्तो हीनतरा बन्धनादिपतिता: परवशा: शारीरमानसानि दुःखशतसहस्राणि मनुष्या अपि वेदयन्ते तानपि पश्य तावत् त्वदपेक्षया किं दुःखमनुभवन्ति ?, ततस्तया प्रणामपूर्वमभाणि-भगवन् ! अवितथमिदं यत्त्वयोक्तं, कवलमस्य दुःखस्य प्रतीकारभूतमनुरूपं मद्योग्यताया ममाप्युपदिश किमपि धर्मानुष्ठानं यदासेव्याहं जन्मान्तरेऽपि नैवंविधदुःखभागिनी भवामि, ततो निवेदितानि सूरिणा तस्याः पञ्चाणुव्रतानि, गृहीतानि तया भावसारं, लोकाश्च तदीयदेशनया प्रतिबुद्धा: केचिदङ्गीचक्रिरे सर्वविरतिम् अन्ये देशविरतिमपरे सम्यक्त्वमात्रं, तत: केनापि जनेन समं प्रणम्य सूरि निर्गतिकतया गता स्वकीयमेव गृह; तत्रस्था च पालयति व्रतानि, क्रमेण तारुण्यमारूढा दौर्भाग्यदोषेण न केनापि परिणीता, षष्ठाष्टमादितपोविशेषशोषितशरीरा, तत एव निरन्तरस्वपितृवितीर्यमाणग्रासाच्छादनमात्रेणैव सन्तुष्टा निनाय प्रभूतकालं, अन्यदा च सकलशक्तिविकलमालोच्यात्मशरीरं विधिविहितभक्तपरित्यागा पूर्वोदितललिताङ्गकदेवेन स्वायुष्कक्षयप्रच्युतायां स्वर्गलोकात् स्वकीयदेव्यां स्वयंप्रभाऽभिधानायां तत्स्थानेऽन्यां चिकीर्षुणाऽवतीर्णेन मर्त्यलोकं रात्रौ विलोकिता सा, तत: प्रदर्श्य स्वकीयरूपं निामिके ! | मामङ्गीकृत्य कुरु निदानम्-अहमेतस्य देवी भवेयं, एवं भणित्वा चादर्शनीभतोऽसौ, साऽपि तदर्शनोत्पन्नतदभिलाषा समाधिना कालगता तमेव ध्यायन्ती समुत्पेदे तस्मिन्नेवेशानकल्पे श्रीप्रभे विमाने तस्यैव देवस्याग्रमहिषी स्वयंप्रभाभिधाना देवीत्वेन, अन्तर्मुहूर्त्तमात्रेणैव सर्वपर्याप्तिभि: पर्याप्ता भवप्रत्ययावधिज्ञानविदितपूर्वभवव्यतिकरा समं ललिताङ्गकदेवेनावतीर्य तमेवाम्बरतिलकपर्वतं मनोरमोद्यानसमवसृतं समभिवन्द्य युगन्धरगुरुमुपदर्थ्य तदातो भक्तिभरनिर्भरं नाट्यविधिं पुन: स्वविमानं गता दिव्यकामभोगान् सुचिरमासिषेवे, अन्यदा च प्रम्लानमाल्यमालमधोमुखनयनयुगलमालोक्य किमपि ध्यायन्तं ललिताङ्गकदेवमभिहितमनया-प्राणेश ! किमद्य विमनस्कस्त्वमीक्ष्यसे?, तेनोदितं-प्रिये ! मे स्तोकावशेषमायुः, समासन्नीभूतस्त्वया सह विप्रयोगः, ततस्तस्या अपि तद्दुःखदुःखिताया: कदाचिदपि पश्यन्त्या एव नन्दीश्वरयात्रापस्थित: प्रधानविमानेन व्रजनर्द्धपथ एव पटुपवनविध्यापित: 88088088080880880880880880 R॥२८॥ Jain Education International For Personal & Private Lise Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334