Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 304
________________ महाविमाने सुरत्वेन ||५|| तत्राजघन्योत्कृष्टं त्रयस्त्रिंशत्सागरोपमाण्यायुः परिपाल्य ततश्च्युतौ महाविदेहे सेत्स्यत इति । एवं सुखावलीनां हेतुः खल्वतिथिसंविभागोऽयम् । मोक्षफलः कर्त्तव्यो यथा कृतः शालिभद्रेण ॥ १ ॥ इति श्रीशालिभद्रकथानकं समाप्तमिति । यतनाद्वारमधुनोच्यतेजं साहूण न दिन्नं कहंचि तं सावया न भुंजंति । पत्ते भोयणसमए दारस्सऽवलोयणं कुज्जा ।। १२५ ।। यत् 'साधुभ्यः' तपस्विभ्यः 'न दत्तं' नो वितीर्णं, कल्प्यमिति शेषः, 'कथञ्चित्' केनापि प्रकारेण, 'कहिंपी' ति पाठे क्वापि देशे काले वा, तत् 'श्रावका: ' यथावस्थितनामान: श्राद्धा:, तथा च श्रावकशब्दस्यैवं व्युत्पत्तिः श्रावकप्रज्ञप्त्यादिषु, यथा- "संपत्तदंसणाई पइदियहं जड्जणा सुणेई य। सामायारिं परमं जो खलु तं सावगं बिंति ॥ १॥” तथा “ श्रवन्ति यस्य पापानि, पूर्वबद्धान्यनेकशः । आवृतश्च व्रतैर्नित्यं श्रावकः सोऽभिधीयते ॥ १॥ न भुञ्जन्ते' नाभ्यवहरन्ति यदुक्तम्- “साहूण कप्पणिज्जं, जं नवि दिन्न कहिंपि किंचि तहिं । धीरा जहुत्तकारी सुसावगा तं न भुंजंति ॥ | १ || " ननु तत्र ग्रामादिक्षेत्रादौ यदि कथञ्चिद्व्रतिनो न भवन्ति तदा का वार्त्ता ? इत्याह- 'प्राप्ते भोजनसमये' जाते भुक्तिप्रस्तावे ' द्वारस्यावलोकनं कुर्यात्' गृहद्वारसंमुखं पश्येत्, यदीदृश्यवसरे कश्चित्तपोधनो धर्मबान्धवः समभ्येति तदा तस्मै ग्रास महती निर्जरा भवतीत्यभिप्रायवानिति गर्भार्थ:, न चेदमपि गाथाशकलं स्वमनीषया व्याख्यायते, यदाह धर्मदासगणिः - "पढमं जईण दाऊण अप्पणा पणमिण पारे । असई य सुविहियाणं भुंजइ य कयदिसालोओ || १||" त्ति प्रकृतव्रतयतना, भावना चेयं साधुदत्तशेषं श्रावकैर्भोक्तव्यं, साध्वभावे च भोजनवेलायां दिगालोकनं कार्यं, न त्वित्थमेव भोज्यमिति गाथाऽक्षरार्थः । संप्रत्यस्यैवातिचारद्वारगाथोपन्यस्यते सच्चित्ते निक्खिवणं पिहृणं ववएसमच्छरं चेव । कालाइक्कमदाणं अइयारे पंच वज्जेज्जा ॥ १२६ ॥ 'सचित्ते' सचेतने वस्तुनि पृथिव्यादौ 'निक्षेपणं' न्यसनं साधुदेयभक्तादेरदेयबुद्ध्या स्थापनमित्यर्थ, तथा 'पिधानं' स्थगनं सचित्तेनैव बीजपूरफलादिना, साधुदेयभक्तादेरदेयबुद्धयैवोपरि फलादिधरणं, तथा व्यपदेशश्च मत्सरश्च व्यपदेशमत्सरं समाहारत्वादेकवचनं, तत्र व्यपदेशो नाम | व्याजोक्तिः - परकीयमिदमन्नादिकमित्येवमदित्सया साधुसमक्षं भणनं, यद्वा मातुः पित्रादेर्वा पुण्यं मदीयदानेन भवत्विति भणनं व्यपदेशः, मत्सरस्तु| असहनं साधुभिर्याञ्चायां कृतायां कोपकरणं, तेन रङ्कणापि याचितेनेदं दत्तम् अहं तु किं ततोऽपि न्यूनः ? इति विकल्पो वा, 'चेव' त्ति समुच्चये, तथा कालस्य प्रस्ततसाधभिक्षावेलारूपस्यातिक्रमः - अदित्सयाऽनागतभोजनपश्चाद्भाजनद्वारेणोल्लङ्घनं कालातिक्रमस्तेन दानं कालातिक्रमदानं, अस्मिंश्च क्रियमाणे Jain Education International For Personal & Private Use Only नवपदवृत्ति: मू. देव. वृ. यशो ।। २८१ ।। ॥२८१ ॥ www.jainerbrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334